________________
( ४२७ )
यहा] H: ऋतरक्षा यज्ञः। ऐ० २।७॥ , परोऽक्षं यज्ञः। श०३।१।३। २५॥ , भजातो ह वै तावत्पुरुषो यावन्न यजतेस यधेनैव जायते । जै.
उ०३।१४। ८॥ , तन्न सर्व वाभिप्रपयेत ब्राह्मणो वैव राजन्यो वा वैश्यो वा
ते हि यशियाः । श०३।१।१।९॥
अयज्ञो वा एषः। यो ऽपत्नीकः । तै०२।२।२।६॥ " पूर्वार्धो वै यज्ञस्याध्वर्युर्जघनार्धः पत्नी । श० १।९।२।३।। , जघना? वाऽ एष यक्षस्य यत्पत्नी । श०१ । ३ । १ । १२॥
२।५।२।२९ ॥३। ८।२।२॥ ,, अथ त्रीणि वै यक्षस्येन्द्रियाणि । अध्वर्युहोता ब्रह्मा । तै०१।
८।६।६॥ ॥ मनोर्यशऽ इत्यु वाऽ आहुः । श० १ । ५ : १ ॥ ७ ॥ , मनुई वाऽ अग्रे यक्षेनेजे तदनुकृत्यमाः प्रजा यजन्ते । श०१।
५।१।७॥ , ज्येष्ठयशो वा एष यद् द्वादशाहः । ऐ०४ । २५ ॥ ,, यर्श वा अनु प्रजाः । श०१।८।३।२७॥ , यज्ञाद्वै प्रजाः प्रजायन्ते । श०४।४।२।९ ॥ ,, रेतो वाऽ अत्र यशः । श०७। ३ । २ । ९ ॥ , (यज्ञस्य) प्राणो धूमः । श०६।।३।८ ॥ , एतच्छिरो यशस्व यद्विषुवान् । कौ०२६।१॥ " शिरो वै यज्ञस्यातिथ्यम् । बाहू प्रायणीयोदयनीयौ । श० ३ ।
२।३।२०॥ ,, शिरो वा एतद्यक्षस्य यदातिथ्यम् ।ऐ० ।। १७,२५ ॥ कौ० ८॥१॥ , शिरो वै यमस्याहवनीयः पूर्वो ऽधो वैशिरः पूर्वाधमेवैतद्यज्ञस्य
कल्पयति । श० १ । ३। ३ । १२ ॥ , एतद्वै यज्ञस्य शिरो यम्मन्त्रवान्ब्रह्मौदनः। गो० पू० २ । १६ ॥ ,, शिरोघे यास्योत्तर आघारः। श०१।४।५।५॥३।७।
" उत्तरत उपचारोहियाः । श०८।६।१।१९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org