________________
[ यशः
( ४२६ )
यज्ञः पुरुषो वै यज्ञस्तस्य शिर एव हविर्धाने मुखमाहवनीय उदरं सदो ऽन्नमुक्थानि बाहू मार्जालयिश्वाऽऽग्नीश्रीयश्च या इमा अन्तर्देवतास्ते अन्तःसदसं धिष्ण्या प्रतिष्ठा गाईपत्यव्रतश्रवणाविति । कौ० १७ ॥ ७ ॥
",
""
"
:?
99
99
95
"
""
99
او
""
39
""
"
"
".
पुरुषो वै यज्ञस्तस्य शिर एव हविर्धानं मुखमाहवनीयः उदरं सदः, अन्तरुक्थानि, बाहू मार्जालीयश्चाग्नीधीयश्च, या इमा देवतास्तेऽन्तः सदसँ धिष्ण्याः, प्रतिष्ठे गाईपत्यव्रतश्रपणाविति । गो० उ०५ ॥ ४ ॥
पुरुषो वै यज्ञः । कौ० १७ | ७ || २५ | १२ ॥ २८ ॥ ९ ॥ श० १ । ३ । २ । १ ॥ ३ । ५ | ३ | १ ॥ तै० ३ | ८ | २३ | १ ॥ जै० उ०
४ । २ । १ ॥ गो० पू० ४ । २४ ॥ गो० उ० ६ । १२ ॥
पुरुषो यज्ञः । श० ३ । १ । ४ । २३ ॥
स (पुरुषः) यशः । गो० पू० १ । ३९ ॥
पुरुषो वै यज्ञस्तेनेदं सबै मितम् ( तैत्तिरीय संहितायाम् ५। २ । ५ । १: - यशेन वै पुरुषः सम्मितः ॥ ) । श० १० । २ । १।२ ॥
पुरुषसम्मितो यशः । श० ३ । १ । ४ । २३ ॥
पशवो यज्ञः । श० ३ । २ । ३ । ११ ॥
पशवो हि यशः । श० ३ । १ । ४ । ९॥
कतमो यश इति पशव इति । श० ११ । ६ । ३ । ९ ॥
शतोन्मानो वै यज्ञः । श० १२ । ७ । २ । १३ ॥
यशो वै भुवनज्येष्ठः । कौ० २५ । ११ ॥
यज्ञो वै यशो वै
नाभिः । तै०
भुवनस्य तै० भुवनम् ।
यशो वा अनः । श० १ । १ । २ । ७ ॥ ३ । ३ । ३ । ३ ॥
आपो वै यशः । ऐ० २ | २० || श० ३।८।५।१॥
यशो वाऽ आपः । कौ० १२ । १ ॥ श० १ । १ । १ । १२ ॥ तै०
Jain Education International
० ३।९।५ । ५ ॥
१०३ । ३ । ७।५ ॥
३।२।४। १ ॥ अद्भिर्यज्ञः प्रणीयमानः प्राङ् तायते । तस्मादाचमनीयं पूर्वमाहारयति । गो० पू० १ । ३९ ॥
For Private & Personal Use Only
www.jainelibrary.org