________________
( ४२५ ) पशः अनिरु वै यशः । श०५ । २ । ३ । ६॥
, अग्निवै यक्षः । श० ३।४। ३ । १९ ॥ तां० ११ : ५।२॥ , अनि योनियशस्य । श०१।५।२ । ११, १४॥३।१।३। ___२८॥ ११ ॥ १।२।२॥ " शिर एतद्यज्ञस्य यदग्निः । श०९।२। ३ । ३१ ।। , अग्निर्वै यज्ञमुखम् । तै० १।६।१ । ८॥ ,, एष हि यज्ञस्य सुक्रतुः (ऋ० ११ १२ । १) यदग्निः । श०१।
, वाग्धि यज्ञः। श०१।५।२।७॥ ३।१।४।२॥ ,, वाग्वै यज्ञः । ऐ०५।२४॥ श०१।१।२।२॥३।१।३
२७ ॥ ३।२।२।३॥ ,, वागु वै यज्ञः। श०१।१।४।११॥ , वाग्यज्ञस्य (रूपम्) श० १२ । ८।२।४॥ , अयं वै यहो योऽयं (वायु) पवते । ऐ० ५। ३३ ॥ श०१।९।
२।२८॥२।१।४।२१॥४।४।४।१३ ॥११॥ १।२।३॥ , अयं वाव यसो यो ऽयं (वायुः) पवते । जै० उ०३।१६ ॥ १॥ ,, अयमु वैयः (वायु) पवते स यज्ञः । गो० पू०३।२॥४॥१॥ , वातो वै यमः। श०३।१।३।२६॥ , संवत्सरो यज्ञः प्रजापतिः। श० २।२।२॥४॥ " संवत्सरो यमः । श० ११ ॥ २॥ ७ ॥१॥
संवत्सरसंमितो वै यमः पञ्च वाऽ ऋतवः संवत्सरस्य तं पश्चभिरामोति तस्मात्पञ्च जुहोति । श० ३ । १।४।५॥ , यज्ञ एव सविता । गो० पू०१।३३॥ जै० उ०४।२७॥ ७॥ " स यः स यो ऽसौ स आदित्यः । श० १४ । १।१।६॥ , यज्ञो वै यजमानभागः । ऐ० ७॥ २६ ॥ , यजमानो वै यज्ञः। ऐ०१।२८॥ ., यजमानो यहः । श०१३।२।२।१॥ " आत्मावैयक्षस्य यजमानो ऽनान्यत्विजः। श०९।५।२१६॥ , भात्मा बै यहः । २०६।२।१।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org