________________
[यज्ञ.
(४२८. ) यज्ञः चक्षुषी वाऽ एते यशस्य यदाज्यभागौ । श० ११।७।४।२॥
१४।२।२।५२॥ " एतबै प्रत्यक्षाधक्षरूपं यद् घृतम् । श० १२। ८।२।१५॥ ,, मृगधर्मा (=पलायनशीलः ) वै यज्ञः। तां० ६ । ७ । १०॥ , यज्ञो वै मैत्रावरुणः। कौ० १३ ॥२॥ " मनो (वै यज्ञस्य) मैत्रावरुणः।श० १२। ८।२।२३॥ , मनो वै यज्ञस्य मैत्रावरुणः। ऐ० २।५, २६, २८॥ , विराड् वै यज्ञःश०१।१।१ । २२ ॥ श०२।३।१।१८॥
४।४।५॥ १९ ॥ ,, वैराजो यज्ञः । गो० पू० ४ । २४ ॥ गो० उ०६ । १५ ॥ , यदु ह किं च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो
यक्षेनैव तत्कुर्वते । श० ८।४।३।२॥ , नासामा यज्ञो ऽस्ति । ।०१।४।१।१॥ ,, एते वै यज्ञा वागन्ता ये यशायज्ञीयान्ताः । तां०८।६ । १३ ॥ , श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात् । तां० ८।२।९॥ , यज्ञस्य शीर्षच्छिन्नस्य (रसो व्यक्षरत्स) पितृनगच्छत् ।
श०१४।२।२।११॥ (विष्णुशब्दमपि पश्यत) , दक्षिणतो वै देवानां यज्ञं रक्षास्यजिघांसन् । गो० उ० १॥१८॥
२।१६॥ , रक्षासि यझं न हि स्युरिति । श०१।८।१।१६ ॥ , देवानां वै यज्ञ रक्षास्यजिघासन् । तां० १४ । १२ । ७॥ , हलति वाऽ एष यो यशपथादेत्येति वाऽ एष यशपथाघदयोक्ष
यान्यनेन प्रसजत्ययशियान्वा एतद्यक्षेन प्रसजति शुद्रांस्त्व
धांस्त्वत् ॥ श० ५। ३।२।४॥ ,, यद्वै यक्षस्यान्यूनातिरिक्तं तच्छिवम् । श० ११ । २।३।९ ॥ , यद्वै यज्ञस्यान्यूनातिरिक्त तस्विष्टम् । श० ११ । २।३ । ६ ॥ , विष्णुर्वै यक्षस्य दुरिष्टं पाति । ऐ० ३ । ३८ ॥ ७॥५॥ " यबै यशस्य दुरिष्टं तवरुणो गृहाति । तां०१३।२।४॥ १५।
१।३॥ , वरुणेन (यास्प) दुरि ( शमयत्ति )। ते० १।२।५।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org