________________
यजमानः] यजमानः यजमामो वै मामहानः (यजु० १७ । ५५)। श०९।२।
३।६॥ ,, यजमानो वै सुम्नयुः (ऋ०३।२७।१)। श०१।४।
१ । २१॥ यजमानो वै हव्यदातिः (ऋ० ६।१६ । १०) । श० १।४। १।२४॥ यजमानः पशुः । तै० २११ । ५ । २ ॥ २ । २ । ८ ॥ ६ ॥ यजमानो वै यूपः । ऐ० २ । ३ ॥ श० १३ । २ । ६।६ ॥ पप वै यजमानो यपः । ते०१।३।७।३॥ यजमानो वाऽ एप निदानेन यापः । श०३।७।१।११॥ यजमानदेवत्यो वै यूपः । तै० ३।६।५।२॥ यजमानो में प्रस्तरः । ए०२।३ ।। श०१।८।१।४४॥ १।८।३।११, १४, १६॥ तै०३।३।६। ७, ८॥३। ३।९।२,३॥ तां०६।७।१७ ॥ यजमानो यशः । श०१३। २।२।१॥ यजमानो व यशः । ऐ०१। २८॥ आत्मा के यशस्य यजमानो ऽङ्गान्युत्विजः। श० ।।
संवत्सरो यजमानः । श० ११ । २।७। ३२॥
एष वै यजमानो यत्सोमः । तै० १।३।३।५॥ __ यजमानो वाऽ अग्निष्ठा। श०३।७।१।१६॥
यजमानो हि सूक्तम् । ऐ०६।६ ॥ यजमानः नचः । तै० ३।३।६।३॥ यजमानदेवत्या वपा । तै० ३ । ९ । १० । १ ॥ यजमानच्छन्दसमेवोष्णिक । कौ० १७ ॥२॥ यजमानच्छन्दसं पंक्तिः । को० १७ ॥ २ ॥ यजमानच्छन्दसं द्विपदा ( ऋक् )। कौ० १७ । २ ॥ यजमानो वैद्वियजुः (इष्टका)। श०७।४।२ । १६,२४ ॥ ( यजमानः) महतं क्सानो ऽवभृथादुदैति चतुरो मासो नमसमभाति न स्त्रियमुरीति। तां०१६।१३।६, ११, १४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org