________________
[पजमानः म्छः ते ऽसुरा आसवचसो हे ऽलवो हे ऽलव इति (हैलो हैल इति'
इति काण्वशाखीयशतपथपाठः-See footuote No. 3. in the Taqu translated by Prof. Eggeling. 'हेलयो हेलय इति' इति महाभाष्ये १ । १ प्रथमालिके) वद. न्तः परायभूवुः ॥ तत्रैतामपि वाचमूदुः उपजिज्ञास्यास म्लेच्छस्तस्मान्न ब्राह्मणो म्लेच्छेदसुर्या हैषा वाक् । श०३। २१ । २३-२४ ॥
यकृत् यकृत् सविता । श० १२ । ९ । १ । १५ ॥ यक्षः यक्षमिव चक्षुषः प्रियो वो भूयासम् । मं०१ । ७ । १४ ॥ यजत्रम् यजत्रमिति यझियमित्येतत् । श० ६।६।३।६॥ पजमानः यद्यजते तघजमानः । श० ३।२।१ । १७ ॥ , एष उ एव प्रजापतियों यजते । ऐ०२।१८॥
यजमानो ह्येव स्वे यो प्रजापतिः । श० १।६।१।२०॥ इन्द्रो वै यजमानः । श०२।१।२ । ११ ॥ ४।।। ८॥५।१।३।४॥ यजमानो मेघपतिः। ऐ०२।६॥ यजमानो वै मेघपतिः । कौ० १०॥ ४ ॥ यजमानो हि यशपतिः । श०४।२।२।१०॥ यजमानो वै यज्ञपतिः (यजु०१।२)।०१।१।२। १२॥ १।२।२।८॥१।७।१।११॥ यजमानो ऽग्निः । श०६।३।३। २१ ॥६।५।१।८॥ ७।४।१।२१ ।। ९ ।२।३।३३॥ स उऽपय यजमानस्तस्मादाग्नेयो भवति । श०३।६।
आहवनीयभाग्यजमानः । कौ० ३१९॥ मनो यजमानस्य ( रूपम् )। श० १२ । ८ । २।४।। यजमानो वै दाश्वान् (यजु० १२ । १०६ ॥ १३ ॥ ५२)। श० २।३।४ । ३८, ४० ॥ ७।३।१ । २९ ॥ ७ ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org