________________
( ४१५ )
मैधातिथम् ]
मेधपतिः अथो खल्वातुर्यस्यै वाघ कस्यै च देवतायै पशुरालभ्यते सैव मेधपतिरिति । ऐ० २ । ६ ॥
neer मेध्या वा आपः । श० १ । १ । १ । १ । ३ । १ । २ । १० ।। मेनका (यजु० १५ । १६) (वायोः) मेनका च सहजन्या चाप्सरसाविति दिकू चोपदिशा चेति ह स्माद्द माहित्थिरिमे तु ते द्यावापृथिवी । श० ८ । ६ । १ । १७ ॥ वृषणश्वस्य ह मेनस्य मेनका नाम दुहिता स तार्थं द्वेन्द्रचकमे । ष० १ । १॥
मेनि: (क्रोधरूपा शक्तिरिति ऐ० ८ । २४ भाष्ये सायणः) अमेन्यस्मे नृम्णानि धारय' (यजु० ३८ । १४ ) इत्यकुध्यने। धनानि धारयेत्येवैतदाह । श० १४ । २ । २ । ३० ॥
ता वा एता अङ्गिरसां जामयो यन्मेनयः । गो०पू० १।९ ॥
31
मेषः स हि प्रत्यक्षं वरुणस्य पशुर्यम्मेषः । श० २ | ५ | २ | १६ ॥ सारस्वतं मेषम् (आलभते । तै० १ | ८ | ५/६ ॥
मैत्रावरुणः (ऋत्विग्विशेषः) प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणः ।
:
19
,,
ܙ
31
"
"
"
30
"
""
ऐ० ६ | ६ ॥ गो० उ० ५ । १२ ।।
यतो वै मैत्रावरुणः । कौ० १३ । २ ॥
मनो वै यशस्य मैत्रावरुणः । ऐ० २ । ५, २६, २८ ॥
मनो (वे यशस्य) मैत्रावरुणः । श० १२ । ८।२।२३॥ वक्षुच मनश्च मैत्रावरुणः । ऐ० २ । २६ ॥
चक्षु मैत्रावरुणः । कौ० १२ ।५ ॥
गायत्रो ने मैत्रावरुणः । तां० ५ । १ । १५॥ तस्मान्मैत्रावरुणो वामदेवान्न प्रच्यवते । गो०३०३ । २३ ॥ वामदेव्यं मैत्रावरुणसाम भवति । श० १३ | ३ | ३ | ४ ॥ शाकरं (पृष्ठं) मैत्रावरुणस्य । कौ० २५ । ११ ॥
पेद्रावरुणं मैत्रावरुणस्योक्थं भवति । गो० उ०४ । १४ ॥
21
मैधातिथम् (साम) एतेन वै मेधातिथिः काण्वो विभिन्दुका ड्यूनीर्गा उदसृजत पशूनामवरुध्यै मैघातिथं क्रियते । तां
१५ । १० । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org