________________
[मेवपतिः (ste ) मृत्युः मृत्युबै तमः । श. १४ । ४।१ । ३२॥ गो. उ०५।१॥ , मृत्युबै तमश्छाया । ऐ०७ ॥ १२॥ " अमृतान्मृत्युः (निवर्तते) । श०१०।२।६। १९ ॥ मृधः (यजु० ॥ ७२)अग्न त्वं तरा मृध इत्यने त्वं तर साम्पाप्मन
इत्येतत् । श०६।६।३।४॥ ,, (यजु० ११ । १८) पाप्मा वै मृधः । श० ६ । ३ । ३१ ८॥ मेसला सा (मेखला) वै शाणी भवति । श०३।२।१।११॥ , तथोऽएवैष एतां (मेखला) मध्यत भात्मन ऊर्ज घस समाति
तया समाप्नोति । श. ३।२।१।१०॥ मेदः मेदो वै मेधः । श० ३।८।४।६॥ मेषः (यजु० १३ । ४७) (=अन्नं) मेधोयत्यत्रायत्येतत् । श० ७ । ५ । २
३२॥ , पुरुषं वै देवाः पशुमालमन्त तस्मादालब्धान्मेध उदाक्रामत्सो
ऽश्वं प्राविशत्......ते ऽश्वमालभन्त......ते गामालभन्त... स (मेधो देवैः) अनुगतो वोहिरभवत् । ऐ०२॥ ८॥ पुरुष ह वै देवाः । अग्रे पशुमालेभिरे तस्यालब्धस्य मेधो उपचक्राम सो ऽश्वं प्रविवेश ते ऽश्वमालभन्त......ते गामा. लभन्त ......ते ऽविमालभन्त......ते ऽजमालभन्त......ता. विमो व्रीहियो (मेधः) । श०१।२।३। ६,७॥ (देवाः) तं (मेधम् ) खनन्त इवान्वीषुस्तमन्वविन्दंस्ताविमौ व्रीहियवौ । श०१।२।३ । ७॥ सर्वेषां वाऽ एष पशूनां मेघो यहीहिययौ । श० ३॥ ८॥३१॥
मेदो वै मेधः। श० ३।८।४।६॥ , पशुवै मेधः । ऐ०२।६H , मेघो वा एष पशूनां यत्पुरोडाशः । कौ० १०॥ ५ ॥ , मेधो वा आज्यम् । तै० ३ । ९ । १२ । १ ॥ मेधपतिः यजमानो मेधपतिः। ऐ०२॥६॥ , यजमानो वै मेधपतिः । कौ० १० १४॥ , देवव मेषपत्तिरिति । कौ० १०॥ ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org