________________
मतुः स समुद्रावमुच्यत स मुच्युरभवत्तं वा एतं मुच्यु सन्तं मृत्यु
रित्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्या मद्विषः । गो० पू० १ ॥ ७॥ एष वै मृत्युर्यत्संवत्सरः । एष हि मानामहोरात्राभ्यामायुः क्षिणोत्यथ नियन्ते । श० १०।४।३।१॥ एष एव मृत्युः । य एष (सूर्यः) तपति । श० २ । ३ । ३।७॥
स एष (आदित्यः) मृत्युः । श० १० ।५।१।४ ॥ ,, स एष एव मृत्युः । य एष एतस्मिन्मण्डले पुरुषः । श०१०।
५।२।३॥ स एष एव मृत्युः । य एष एतस्मिन्मण्डले पुरुषो यश्चाय दक्षिण ऽक्षन्पुरुषस्तस्य हैतस्य हृदये पादावतिहतौ तौ हैतवाच्छिद्योतकामति स यदोत्क्रामत्यथ हैतत्पुरुषो म्रियते । श०
१०।५।२।१३।। ,, अनि मृत्युः । कौ० १३ । ३॥ श०१५। ६।२।१०॥ , यो ऽग्निमृत्युस्सः । जै० उ० १॥ २५॥ ८॥२॥ १३ ॥ २॥ ,, सो (अग्नि-मृत्युः ) ऽपामन्नम् । श०१४ । ६।२।१०॥
अथैत एव मृत्यवो यदग्निवायुरादित्यश्चन्द्रमाः ॥ ते ह पुरुष
जायमानमेव मृत्युपाशैरभिदधति । जै० उ० ४ । ९ । १२ ॥ , मृत्युस्तदभवद्धाता । शमितोयो विशांपतिः । ते० ३ । १२ ।
, मृत्युः शमिता। तां० २५ । १८ ॥४॥ , एको वा अमुष्मिल्लोके मृत्युः। अशनया मृत्युरेव । तै० ३ ।
९।१५। १-२॥ , अशनाया हि मृत्युः । श०१०।६।५।१॥ , अमृत्युर्वा अन्यो भ्रूणहत्याया इत्याहुः । ग्रूणहत्या वाव
मृत्युरिति । ते• ३१९ । १५ ॥२॥ तस्य (अनेर्वैश्वानरस्य) एष घोषो भवति यमेतत्कर्णावपि धाय शृणोति स यदोत्कमिष्य भवति नैतं घोषवं शृणोति । श०१४ । ८।१०।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org