________________
[मृत मुहूर्ताः चित्रः केतुर्शता प्रदाता सविता प्रसविताभिशस्तानुमन्तेति
ऐत ऽनुवाका मुहर्तानां नामधेयानि । तै० ३ । १० । ५० ॥३॥ सी (प. ५। ५) प्रजापति मूर्धा। श० ८।२।३।१०॥ , एष वै मूर्धा य एष (सूर्यः) तपति । श० १३ । ४।१।१३ ॥ , मूर्दा हृदये (श्रितः) । तै० ३ । १० ॥ ८॥९॥ ,, स यो ह तत्राश्नीयाद्वा भक्षयेद्वा मूर्घा हास्य विपतेत् । श.
३।६।१।२३॥ , मूर्धास्य विपतेघ एनमुपवल्हेतेति । श० ११ । ४।१।९॥ ,, मूर्द्धा ते व्यपतिष्यत् । ते० ३ । १० । ९ । ५ ॥ मूलबर्हणी (=मूलनक्षत्रम्) मूलमेषामवृक्षामेति । तन्मूलवर्हणी । ते.
१।५।२८॥ , नित्यै मुलवहणी । तै०१।५।१।४॥३।१।२।३॥ मृगयुः देवं वा एतं ( पशुपति) मृगयुरिति वदन्ति । सां० १४ । ९ ।
१२ ॥ 'मृगव्याधः' शब्दमपि पश्यत । मृगव्याधः (=Dog-star) य उ एव मृगव्याधः स (रुद्रः) उ एव सः
(मृगव्याध एकादशरुद्रेष्वन्यतमः-नीलकण्ठीयटीकायुते महाभारत आदिपर्वणि अध्याये ६६, श्लो० २॥)।ऐ०३ ।
३३ ॥ 'मृगयुः' शब्दमपि पश्यत । सगशीर्षम् (नक्षत्रम्) एतद्वै प्रजापतेः शिरो यन्मृगशीर्षम् । श०२॥
१।२।८॥ , स (प्रजापती रुद्रण) विद्ध ऊर्य उदप्रपतत्समेतं मृगः
(मृगशीर्षनक्षत्रम्) इत्याचक्षते । ऐ० ३॥ ३३॥ , सोमो राजा मृगशीर्षेण आगन् । तै०३।१।१।२॥ , स (सोमः) एत सोमाय मृगशीर्षाय श्यामाकं च पयास
निरवपत् । ततो वै स ओषधीना राज्यमभ्यजयत् ।
तै०३।१।४।३॥ सत् स (फेनः) यदोपहन्यते मृदेव भवति । श०६।१।३।३॥ " सम्पदिषं तत् (पृथिवी)। श० १४।१।२।९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org