________________
माता
( ४११ ) मिथुनम् तस्मायः कश्च मिथुनमुपति गन्धं चैव स रूपं कामयते ।
श०९।४।१।४॥ , तद्यथा हैवेदं मानुषस्य मिथुनस्यान्तं गत्वा संविद इव भव.
ति । श० १०।५।२।११ ॥ __, व्यखं वाऽ एतन्मिथुनं यदन्यः पश्यति । श० ४।६७ ॥९॥
, मिथुनं वै पशवः । ऐ०४।२१ ॥ ५। १६, १७,१८१९॥ मिमिक्षताम् ( यजु० १३ । ३२) इमं यज्ञं मिमिक्षतामितीमं यहमवता
मित्येतत् । श० ७।५।१।१०॥ मुखम् मुखं प्रतीकम् । श०१४ । ४।३।७॥ मुम्जः अग्निर्देवेभ्य उदक्रामत्त मुझं प्राविशत्तस्मात्स सुषिरः । श०
६।३।१२६॥ ,, सैषा योनिरग्नेयन्मुञ्जः । श०६।३।१ । २६ ॥ ,, योनिरेषाग्नेर्यन्मुखः। श०६।६।१।२३॥ ., योनिमुनाः । श०६।६।२।१५ ॥ ., यशिया हि मुजाः । श०१२। ८।३।६॥ , अर्वा मुखाः । तै० ३ । ८।१।१॥ मुदः ( अप्सरसः, यजु० १८ । ३८ ) ओषधयो वै मुदं ओषधिभिहीदछ
सर्व मोदते । श०९।४।१।७॥ मुम्पयनयशः स एष सर्वकामस्य यशः । कौ०४।१०॥ मुष्करः (पशुः) प्रजननं वै मुष्करः । श० ५।१।३।१०॥ मुष्टिः (यजु० २३ । २५) राष्ट्र मुष्टिः । श० १३।२।९।७॥ तै०
३।९।७। ५॥ मुसबम् योनिरुलूखलम्......शिश्नं मुसलम्। श० ७ । ५।१ । ३८ ॥ मुहर्ताः स (प्रजापतिः) पञ्चदशाहो रूपाण्यपश्यदात्मनस्तन्बो मुहर्ता
लोकम्पृणाः पश्चदशैव रास्तयन्मुहु प्रायन्ते तस्मान्मुहर्ता। श. १०।४।२।१८॥ लोकम्पृणाभिः (इष्टकाभिः) मुहूर्तान (आमोति)। श० १० । ४।३। १२॥ अथ यत्क्षुद्राः सन्त इमाँलोकानापूरयन्ति तस्मात् (मार्शः) लोकम्पणाः (इएका)। श०१०।४।२।१८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org