________________
[मिथुनम् मित्रावरुणौ भथैतावेवार्धमासौ मित्रावरुणौ, य एवापूर्यते स वरुणो
योऽपक्षीयते स मित्रः । श०२।४।४।१८॥ बाह वै मित्रावरुणौ । श० ५।४।१।२५ ॥ अयं वै ( पृथिवी-) लोको मित्रो ऽसौ (घुलोका ) वरुणः। श०१२ । ९।२। १२ ॥ धावापृथिवी वै मित्रावरुणयोः प्रियं धाम | तां० १४ । २४॥ गोसंस्तवौ वै मित्रावरुणौ । कौ० १८ । १३ । अथ यद्रोऽआयुषी (स्तोमो) उपयन्ति । मित्रावरुणा. वेव देवते यजन्ते । श० १२ । १ । ३ । १६ ॥ अथ ( अग्निः ) यदुश्च हृष्यति नि च दृष्यति तदस्य मैत्रावरुणं रूपम् । ऐ० ३।४॥ एतद्वै मित्रावरुणयोः स्वं हविर्यत्पयस्या। कौ० १८ ॥१२॥ मैत्रावरुणी पयस्या । श० २।४।४।१४॥५।५।
मैत्रावरुणी वा अनूबन्ध्या । कौ० ४।४ ॥ यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी घशा समभवत्तस्मादेषा न प्रजायते। श०४।५।१॥९॥ सा हि मैत्रावरुणी यवशा। श०५।५।१ । ११ ॥ उदीची दिक् । मित्रावरुणो देवता । तै० ३ । ११ । ५२॥ मित्रावरुणो त्योत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्टथै ( यजु० ११ ॥३)। श०१।३।४।४॥ मित्रावरुणनेत्रेभ्यो वा मरुन्नेत्रेभ्यो वा देवेभ्य उत्तरास.
यः स्वाहा । श०५।२।४।५॥ " मित्रावरुणो त्वा वृष्श्यावताम् (यजु०२ । १६) । श०
१।८।३ । १२॥ षभिमत्रावरुणैः (पशुभिः) शरदि (यजते) । श०
१३ । । ४ । २८ ॥ . मिडनम् इंदं वै मिथुनम् । १३ । ५० ॥ श० ११।१। २॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org