________________
( ४०६ )
मित्रावदणौ ]
मित्र: वरुण्यो वा एष यो ऽग्निना भृतो ऽथैष मैत्रो य ऊष्मणा
भूतः । श०५।३।२।८ ॥
वरुण्यं वाऽ एतद्यन्मथितं ( आज्यं ) अथैतन्मैत्रं यत्स्वयमुदितम् । श० ५ । ३।२।६॥
मैत्रो वै दक्षिणः । वरुणः सभ्यः । तै० १ । ७ । १० । १ ॥
तद्यदेवात्र पयस्तन्मित्रस्य, सोम एव वरुणस्य । श० ४ । १ ।
४९॥
"1
ܕ
"
"
,
39
"
31
मित्रम् प्राणो मित्रम् | जै० उ० ३ । ३ । ६ ॥
मित्राबृहस्पती मित्राबृहस्पती वै यज्ञपथः । श० ५ । ३ । २ । ४ ॥
..
faureent प्राणापानी मित्रावरुणौ । तां० ६ । १० । ५ ॥ ९।८। १६ ॥ तै० ३ | ३ | ६९ ॥
( यजु० १४ । २४ ) प्राणो वै मित्रो ऽपानो वरुणः । श० ८।४।२।६ ॥ १२ । ९ । २ । १२ ॥
""
19
::::
यः (अर्द्धमासः) आपूर्यते स मित्रः । तां० २५ | १० | १० ॥
यो ( अर्धमासः ) ऽपक्षीयते स मित्रः । श० २ । ४ । ४ ।
99
१८ ॥
यद्वाऽ ईजानस्य स्विष्टं भवति मित्रो ऽस्य तद् गृहाति । श० ४।५।१।६ ॥
मित्रेणैव यशस्य स्विष्टः शमयति । तै० १ । २।५।३ ॥
मैत्रो नवकपालः (पुरोडाशः ) । तां० २९ | १० | २३ ॥
""
मित्रावरुणौ ( एवैनं ) प्राणापानाभ्याम् (भवतः ) । तै० १/७/६।६ ॥
प्राणोदानौ वै मित्रावरुणौ । श० १ । ८ । ३ । १२ ॥ ३ । ६ । १ । १६ ॥ ५ । ३ । ५ । ३४ ॥ ९ । ५ । १ । ५६ ॥ प्राणोदानौ मित्रावरुणौ । श० ३ । २ । २ । १३ ॥ अहोरात्रौ वै मित्रावरुणौ । तां० २५ । १० । १० ॥ अइर्वै मित्रो रात्रिर्वरुणः । ऐ० ४ । १० ॥ भर्द्धमासी (शुरुकृष्णपक्षी) वे मित्रावरुणी । तां० २५ ।
१० । १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org