________________
[मित्रः
( ४०८ ) माहाराज्यम् अथैनं (इन्द्र) ऊर्धायां दिशि मरुतभागिरसश्च देवाः...
अभ्यषिचन्......... पारमेष्ठयाय माहाराज्यायाऽऽधि.
पत्याय स्वावश्यायाऽऽतिष्ठाय । ऐ० ८ ॥१४॥ माहिनम् इयं (पृथिवी) वै माहिनम् । ऐ० ३ । ३८ ॥ मित्रः सर्वस्य होव मित्रो मित्रम् । श० ५। ३।२।७॥ ,, मित्रः (एवैनं) सत्यानां (सुवते) । तै० १ । ७।४।१॥ , मित्र! सत्यानामाधिपते । तै०३।११।४।१॥ ,, ब्रह्मैव मित्रः ।।०४।१ । ४।१॥
ब्रह्म हि मित्रः । श०४।१।४।१०॥ ५। ३।२४॥ , मित्रः क्षत्रं क्षत्रपतिः । श० ११ । ४।३।११॥ तै० २।५।
७।४॥ , मित्रः (श्रियः) क्षत्रम् (आदत्त)। श० ११ । ४।३।३॥ ॥ अथ यत्रतत्प्रतितरामिव तिरश्चीवार्चिः संशाम्यतो भवति तर्हि
हैष (अनिः) भवति मित्रः । श०२।३।२। १२ ॥ ,, तं यद् घोरसंस्पर्श सन्तं (अमिं) मित्रकत्येवोपासते तदस्य
मैत्रं रूपम् । ऐ० ३।४॥ ,, (यजु०१५। ५३ ॥ १४ । २४ ॥) प्राणो वै मित्रः । श०६।
५।१।५॥ ४।२।६॥ १२।९।२।१२॥ ,ते हमे लोका मित्रगुप्तास्तस्मादेषां लोकानां न किशन मीयते।
श०६।५।४।१४॥ (यजु० १११६४) अयं वै वायुर्मित्रो यो ऽयं पवते । श० ६।५।
४।१४॥ , मित्रस्य सङ्गवः (कालविशेषः) । तै० १ । ५ । ३।१॥ , अहम्मित्रः । तां० २५॥ १० ॥१०॥ ., महा मित्रः । ऐ०४।१०॥ ,, मैत्रं वा आहः। तै०१।७।१०।१॥ , वरुण्या वाऽ पता ओषधयोयाःकृष्टे जायन्ते ऽथते मैत्रा यमा
म्बाः । २०५।३।३। ८॥ वरुण्या वाऽ एषा (शाखा) या परशुवृषणाथैषा मैत्री (शाखा) या स्वयम्प्रशीर्णा । श०५।३।२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org