________________
[यहुर्वेदः
(५८) पजमानः यां वै काश्च यहs ऋत्विजऽ आशिषमाशासते यजमान
स्यैव सा । श०१६ । १।२१ ॥ स्वङ्मास स्नायवस्थि मज्जा । एतमेष तत्पश्चधा विहितमात्मानं वरुणपाशान्मुश्चति ( यजमानः) । तै०१! ५। ६ । ७॥ सह सर्वतनूरेव यजमानो ऽमुस्मिलोके सम्भवति य एवं
विद्वानिष्क्रीत्या यजते । श० ११ । १ । ८।६॥ यजमानभागः यजमानो वै यजमानभागः । ऐ०७ । २६ ॥
, यज्ञो वै यजमानभागः। ऐ०७ । २६ ॥ पजुर्वेदः यजो ह वै नामैतद्यद्यजुरिति । श० ४।६। ७ । १३॥ , एष (वायुः ) हि यन्नेवेद सर्व जनयत्येतं यन्तमिदमनु
प्रजायते तस्माद्वायुरेव यजुः ॥ अयमेवाकाशो जूः । यदिदमन्तरिक्षमेत ह्याकाशमनु जवते तदेतद्यजुर्वायुश्चान्त.
रिक्षं च यच जूश्च तस्माद्यजुः । श० १०।३।५।२॥ " ......यजुरित्येष (पुरुषः) हीद सर्व युनक्ति । श०१०। ५ ।
२॥२०॥ प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । श० १४ । ८।१४।२॥ प्राण एव यजुः । श० १० । ३।५ । ४ ॥ इषे त्वोर्जे त्वा वायवस्थ देवो वः सविता प्रार्पयतु भेष्ठ. तमाय कर्मण इत्येवमादिं कृत्वा यजुर्वेदमधीयते । गो पू०१ । २९॥
मष्टौ (वृहतीसहस्राणि-~-८०००४३६-२८८००० अक्षराणि) . यजुषाम् । श०१०।४।२।२४॥ , व्युद्धमु वाऽ एतद्यज्ञस्य । यदयजुष्केण क्रियते । श० १३ ।
१।२।१॥ (प्रजापतिः ) यजुर्यो ऽधि विष्णुम् ( असृजत )। तै० २।
३।२।४॥ ., यजूषि विष्णु (स्वभागरूपेणाभजत )|10 ४।६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org