________________
11
23
23
33
"
ही (बजु० ११ । ५६ ) इयं ( पृथिवी ) वाऽ अदितिर्मही । श० ६ ।
५ । १ । १० ॥
इयं ( पृथिवी ) एव मही । जै० उ० ३ । ४ । ७ ॥
"
पृथिवीं मातरं महीम् । तै०२ । ४ । ६ ॥ ८ ॥
( बजु० १ । २० ) मह्य इति ६ वाऽ पतासामेकं नाम यद्भवाम् ।
"
श० १ । २ । १ । २२ ॥ ३ । १ । ३ । ९ ॥
""
महेन्द्र यन्महानिन्द्रोऽभवन्तन्महेन्द्रस्य महेन्द्रत्वम् । ऐ० ३ । २१ ॥
इन्द्रो वा एष पुरा वृत्रस्य वधावथ वृत्रएं हत्वा यथा महाराजो विजिग्यान एवं महेन्द्र। ऽभवत् । श० १ । ६ । ४ । २१ ॥ २।५।४।९॥ ४ । ३ । ३ । १७ ॥
""
( ४०३ )
मासम् ]
यैव प्रथमा वित्ता ( भार्य्या) सा महिषी । श० ६ | ५ | ३ | १ ॥
महिषी हीयं ( पृथिवी ) । श० ६ | ५ | ३|१॥
महिषी हि वाक् । श० ६ | ५ | ३ | ४ ॥
महाः (शकर) महत्या मकरोत्तन्मह्वयाः । तां० १३ । ४ । १ ॥ ( बजु० १४ । १८ ॥ ) अयं वै ( पृथिवी - ) लोको मायं हि लोकां मित इव । श० ८ । ३ । ३ । ५ ॥
"
महिषी धाय्या | कौ० १५ ॥ ४ ॥
भूरिति महिषी । तै०
सम् पतदु ह वै परममन्नाद्यं यन्मासम् । श० ११ । ७ । १ । " अन्नमुपशोर्मासम् । श० ७ । ५ । २ । ४२ ॥
मास वै पुरीषम् । श० ८ | ६ | २ | १४ || ८ | ७ | ३ | १॥
"
30
३ । ९ । ४।५ ॥
"
मासं पुरीषम् । श० ८ | ७ | ४ | १९ ॥
मालं सादनम् । श० ८ । १ । ४ । ५ ॥
मासयति ह वै जुड़तो यजमानस्याग्नयः । श० ११ । ७ । १।२ ॥
मासीति वा आहिताग्नेरनयः । गो० उ० २ । १ ॥ ('अग्नयो मांसकामाच इत्यपि श्रूयते श्रुतिः' इति नीलकण्ठीयटीकायुते महाभारते धनपर्वणि अ० २०८ ० ११ ॥ कुम्भघोणसंस्करणें-म० २१२१० ॥ मनु ४ । २७-२८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org