________________
[माध्यम्दिनं सवनम् ( ४०४ ) मासम् (माहोदनिकस्य रक्षणकर्ता ) न मा समभीयात् । न लिय.
मुपेयात् । यन्मासमनीयात्। यत्तियमुपेयात् । निवार्य: स्यात् । नैनमाग्निरुपनमेत् । तै० १ । १ । ९ । ७-८ ॥ ( यजमानः) अहतं वसानो ऽवभृथादुवैति चतुरो मासो न मासमनाति, न नियमुपैति । तां०१७। १३ । ६, ११, १४॥ " ममासाश्यनुते तपस्व्यनुप्रवाऽ इति । श०१४।।। १ ।
माः चन्द्रमा वै मा मासः । जै० उ०३ । १२ । ६ ॥ माषः माघे वा मा नो ऽघं भूदिति । श०१३। ८ : १ । ४॥ मातरिया प्राणो मातरिश्वा । ऐ०२१३८ । , अयं वै वायुर्मातरिश्वा योऽयं पयते। श० ६ । ४ । ३१४॥
अथ यदक्षिणतो वाति । मातरिश्वैष भूत्वा दक्षिणतो वांति । तै० २।३।९।५॥ सर्व दिशो ऽनुविवाति । सर्वा विशो ऽनुसंवातीनि ।
स वा एष मातरिश्वैष । तै० २ । ३ । ९ । ६॥ , अन्तरिक्षं वै मातरिश्वनो धर्मः । तै०३।२।३।२॥ माता न हि माता पुत्र हिनस्ति न पुत्रो मातरम् । श० ५।२ ।
१।१८॥ मात्रा यदेव मिमीते तस्मान्मात्रा । श०३।९।४।८॥ माषवः (मासः ) एतौ (मधुश्च माधवश्व) एव वासन्तिकौ (मासी)
स यद्वसन्तऽ ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो
हैती मधुश्च माधषश्च । श०४।३।१ । १४ ॥ मापुग्छन्दसम् (साम ) इद गन्धोजसेति माधुच्छन्दस प्रजापते.
र्वा एषा तनूरयातयानी प्रयुज्यते । तां०९।२।१७। , माधुच्छन्दसं भवति सामायवत् स्वर्गाय युज्यते
स्वर्गाल्लोकान्न च्यवते तुष्टुवानः । तां० ११ । ९।६॥ माध्यन्दिनं सवनम् रुद्राणां माध्यन्दिनं सवनम् । कौ० १६ । १ ॥
३० । १॥ श०४।३।५।१॥ रुद्रा एकादशकपालेन माध्यन्दिने सक्ने ( अमि. पज्पन्)।०१।५ । ११ । ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org