________________
[महि
( ४०२ ) महामतम् प्राण एव महांस्तस्यानमेव प्रतं तन्महावत सामतः ।
श०१०।४।१।२३॥ प्राणो महावतम् । श०१०।१।२।३॥ सर्वाणि तानि सामानि यन्महावतम् । श० १.।१। १।५॥ अथ यदेतदर्चिीप्यते तन्महावतं तानि सामानि स साम्नां लोकः । श०१०।५।२।१॥ महावत साम्नाम् (समुद्रः)। श०९। ५।२।१२॥ वृहद्रथन्तरे ( महावतस्य ) पक्षौ । तां० १६ । ११ । ११ ॥ वामदेव्यमात्मा ( महावतस्य)। तां० १६ । ११ । ११ ॥ यशायशीय (साम ) ह्येव महातस्य पुच्छम् । तां० ५।
यशायशीयं (साम) पुछम् ( महामतस्य)। तां० १६ । ११ । ११॥
मन्तरिक्ष महावतम् । श०१०।१।२।२॥ __ अत्येतदन्यान्यहाम्यहऱ्यान्महानतम् । तां० ५। २ । १९ ॥ " भन्तो महानतम् । तां० ५। ६ । १२॥ महामतीयः (महा) महद्वाऽदं व्रतमभूयेनाय समहास्तति तस्मा.
महाव्रतीयो नाम । श०४।६।४।२॥ महामीहयः साम्राज्यं वा एतदोषधीनां यन्महावीहयः। ऐ० ८ ॥१६॥ महाहविः महाहविषा ह वै देवा वृत्रं जन्नुः । श०२।५।४।१॥
, महाविहाँता सतहोतृणाम् । ते० ३ । १२ । ५।२॥ महिमा ( पशु०३।१६) देवा महिमानः । श०१० ।२।२।२॥ ..., ( यजु. ।।६) यशो वै महिमा । श०६।३।१।१८॥
" राजा महिमा श०१३।२।११।२॥ तै०३।९।१०। । मादकः ( यशु. १२ । १०५ ) अग्निर्वे महिषः स हीदं जातो महा
सर्वमैष्णात् । श०७।३।१।२३ ॥ , (यजु. १२ ) अग्नि महिषः। श० ७।३।१।३४॥ , (ब. १२।२०)प्राणावै महिषाः । श०६।७।४।५॥ " (बह ९।३२) ऋत्विजो बैं महिषाः। श० १२ ! ८.१.२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org