________________
( ४०१ ) महानतम् ] महावीरः असो वे महावीरो यो ऽसौ (सूर्यः) तपति । कौ० ८।३,
७॥ ('धर्मः' शब्दमपि पश्यत) मारिवामित्रम् (साम) पाप्मान हत्वा यदमहीयन्त तत् महावै.
श्वामित्रस्य महावैश्वामित्रत्वम् । तां० १३ ।
६। १२ ॥ महाडम्मम् (साम) महावैष्टम्भ ब्रह्मलाम भवत्यनाथस्यावरूध्यै ।
ता० १२ । ४ । १९॥ महान्याहतपः स तान् पंच वेदान् (सर्पवेदं पिशाचवेदमसुरवेदमि
तिहासवेदं पुराणवेदमिति) अभ्यश्राम्यदभ्यतपत्समतपत्तेभ्यः श्रान्तभ्यस्तप्तेभ्यः सन्तप्तेभ्यः पञ्च महान्याहतीनिरमिमीत वृधत् करद् गुहन् महत् तदिति । गो० पू०१।१०॥ कि सर्वप्रायश्चित्तिमिति महाव्याहतीरेव मघवनिति ।
प०१॥६॥ महानतम् महन्म- व्रतं यदिममधिन्वीदिति तन्महावतस्य महाब
तत्वम् । ता०४।१०।१॥ तं देवा भूताना रसं तेजः सम्भृत्य तेनैनं (प्रजापति) मभिषज्यन् महानववर्तीति । तन्महावतस्य महावतत्वम्। ते०१।२।६।१॥ महद् व्रतमिति। तन्महावतस्य महानतत्वम् । ते०१।२।
महतो व्रतमिति । तम्महावतस्य महावतत्वम् । ते०१।
प्रजापतिर्वाव महास्तस्यैतद् व्रतमन्नमेव । ता० ।। १०।२॥ मथ यन्महावतमुपयन्ति । प्रजापतिमेव देवतां यजन्ते । श०१२।१।३।२१॥ एष (अग्निः) एव महास्तस्यैतदनं व्रतं तन्महाबत सा. मतः । २०१०।४।१।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org