________________
[महावीरः
(४०० ) महान् अग्नि महान् । जै० उ०३।४।७॥
" एष ( अग्नि) एव महान् । श०१०।४।१।४॥ ,, प्राण एव महान् । श० १०।४।१ । २३ ॥ महान् देवः एतान्यष्टौ (रुद्रः, सर्वः शर्वः, पशुपतिः, उग्रः, प्रशनिः,
भवः, महान्देवः, ईशानः) अग्निरूपाणि । कुमारी नवमः । श०६।१।३।१८॥ (-रुद्रः) स एषो ऽटनामाष्टधा विहितो महान्देवः। कौ० ६।९॥ (अपमूर्तिः=महादेवा-रुद्रः-अमरकोषे काण्डे १, स्वर्गवेग। श्लो० ३७ ॥) (प्रजापतिः) तं (रुद्रं) अब्रवीन्महान्दवो ऽसीति । तद्यदस्य तन्नामाकरोश्चन्द्रमास्तद्रूपमभवत्प्रजापति चन्द्रमा प्रजापतिर्वै महान्देवः । श० ६ । १।३ । १६ । यन्महान्देव आदित्यस्तेन । कौ०६॥ ६ ॥ एष ह वै महान्देवो यद्यशः । गो० पू०२।१६॥ 'पशुपतिः, 'पशुमान्,' 'भूतवान्,' 'रुद्रः,' इत्येतानपि
शब्दान् पश्यत । महानाम्न्यः (ऋचः); इन्द्रो वा एताभिर्महानात्मानं निरमिमीत तस्मा
न्महानाम्न्यः । ऐ०५॥ ७॥ महानाम्नीभिर्वा इन्द्रो वृत्रमहन् । कौ० २३ । २॥ (वृत्रवध समय) महान् घोष आसीत् तन्महानाम्न्यः (शक्कर्य्यः)। तां०१३।४।१॥
वज्रो वै महानाम्न्यः । ष०३ ॥ ११॥ , अथो इमे वै लोका महानाम्न्य इमे महान्तः। ऐ०५। ७॥ महायज्ञाः पश्चव महायज्ञाः । तान्येव महासत्राणि भूतयशो मनुष्य
- यशः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति । श० ११॥ ५॥ ६॥ १ ॥ महावीरा ते देवा अब्रुवन् । महान्बत नो वीरो ऽपादिति तस्मान्महा
वीरः। श०१४।१।१।११।। , स एष महावीरो मध्यन्दिनोत्सर्गः । कौ०८।७॥ " शिरो वा एतद्यास्य यन्महावीरः । कौ० ८।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org