________________
( ३६६ )
महान् महः यजुर्वेद एव महः । गो० पू०५॥ १५ ॥ ,, अन्तरिक्षलोको महः । श० १२।३।४।७॥ , अन्तरिक्ष एव मदः । गो० उ०५।१५ ॥ , वायुमंहः । श० १२।३।४।८॥ ,, वायुरेव महः । गोपू०५ । १५ ॥ , प्राणो महः । श० १२।३।४।१०॥ 1, प्राणा एघ महः । गो० पू०५ ॥ १५ ॥ , प्रतीच्येव महः । गो० पू० ५। १५ ।। , सुवर्गों वै लोको महः । ते० ३॥ ८ ॥ १८॥५॥
असो वै ( स्वर्गो) लोको महासि । तस्यादित्या अधिपतयः।
तै०३।८।१८।२॥ , रुद्रा एव महः । गो० पू० ५। १५ ॥
प्रीम एष महः । गो० पू०५।१५॥ , त्रिष्टुषेय महः । गो० पू०५।१५ ॥ ,, पंचदश एव महः । गो० पू० ५। १५ ॥ महत महद्वा अन्तरिक्षम् । ऐ०५।१८, १९ ।।
, अन्तो वै महत् । ऐ०५।२,१२॥ महदुक्थम् अशीतिभिर्हि महदुक्थमाख्यायते । श०१०।१।२।६॥
, महदुक्थमृचाम् (समुद्रः)। श०९।५।२॥ १२ ॥ ,, सर्वा हैता ऋचो यन्महदुक्थम् । श० १०।१।१।५॥
१०।४।१।१३॥ यदेतन्मण्डलं ( सूर्यः ) तपति । तन्मह दुक्थं ता ऋचः स ऋचां लोका।श० १०।५।२।१॥
धौमहदुक्थम् । श०१०।१।२।२॥ " आत्मा महदुक्थम् । श०१०।१।२।५॥
वाङ्महदुक्थम् । श०१०।१।२।३॥ महविक अश्वस्य वा आलब्धस्य महिमोदकामत् । स महत्विजः
प्राविशत् । तन्महत्विजां महत्विक्त्वम् । ते० ३।।२।४॥ महादिवाकीय॑म् एतद प्रत्यक्ष साम यन्महादिवाकीर्त्यम् । कौ० २५ ॥॥ महान् प्रजापतिर्वाव महान् । तां०४।१०।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org