________________
[ महः
(३६८) मरुतः क्रीडिनः मरुतो ह वै क्रीडिनो वृत्र हनिष्यन्तमिन्द्रमागतं
तमभितः परि चिक्रीडुर्महयन्तः । श०२।५।३॥ २०॥ ते (मरुतः ) एनं (इन्द्रं) अध्यक्रीडन् तत्क्रीडिनां क्रीडित्वम् । तै०१।६।७।५ ॥ इन्द्रस्य वै मरुतः क्रीडिनः। कौ०५ ॥ ५ ॥
इन्द्रो वै मरुतः क्रीडिनः । गो० उ०१ । २३ ॥ मरुतः सान्तपनाः मरुतो ह वै सांतपना मध्यन्दिने वृत्र सन्तेपुर
स संतप्तो ऽनन्नेव प्राणन्परिदीर्णः शिश्ये । श०
२।५।३।३॥ ,, इन्द्रो वै मरुतः सान्तपनाः । गो० उ०१।२३॥ मरुतः स्वतवसः घोरा वै मरुतः खतवसः। कौ० ५।२ ॥ गो० उ०
१।२०॥ मरुतः स्वापयः प्राणो वै मरुतः स्वापयः । ऐ०३।१६ ॥ महत्वतीयग्रहः सवनततिः मरुत्वतीयग्रहः । कौ० १५ ॥१॥ मरुत्वतीयम् ( शस्त्रम् ) पवमानोक्थं वा एतद्यन्मरुत्वतीयम् । ऐ० ८।
१॥ कौ०१५।२॥ , तदेतद्वानमेवोक्थं यन्मरुत्वतीयमेतेन हेन्द्रो
वृत्रमहन् । कौ० १५ । २॥ तदेतत्पृतनाजिदेव सूक्तं यन्मरुत्वतीयमेतेन
हेन्द्रः पृतना अजयत् । कौ० १५ । ३॥ मरुत्स्तोमः अथैष मरुत्स्तोम एतेन वै मरुतो ऽपरिमितां पुष्टिमपुष्यन्त्र
परिमितां पुष्टिं पुष्यति य एवं वेद । तां० १९ । १४ । १॥ मर्त्यः अनात्मा हि मर्त्यः । श०२।२।२॥ ८॥ भसूस्यानि (धान्यविशेषः) सर्वासां वा एतद्देवताना रूपम् । यन्मसू.
स्यानि । तै०३।८।१४।६॥ महः पशवो वै महस्तस्माद्यस्यैते बहवो भवन्ति भूयिष्ठमस्य कुले
महीयन्ते । श०११ । ८।१।३॥ ,, यज्ञो वै देवानां महः । श०१।।१।११ ॥ , अध्वर्युरेव महः । गो० पू०.५।१५ ॥ " यजुर्वेदो महः । श०१२ । ३।४।९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org