________________
( ३६५ )
मन्विद्धः ] मनुष्याः ( प्रजापतिः ) प्रस्तावम्मनुष्येभ्यः ( प्रायच्छत् ) । जै० उ० १ । ११ । ६ ॥
मनोजवाः मनोजवास्त्वा पितृभिर्दक्षिणतः पातु । श० ३ | ५ | १ | ६ ॥ मनोता तिपो वै देवानां मनोतास्तासु हि तेषां मनांस्योतानि वाग्वं देवानां मनोता तस्यां हि तेषां मनांस्योतानि गौर्हि देवानां मनोता तस्यां हि तेषां मनांस्योतानि, अनिर्वै देवानां मनोता तस्मिन्हि तेषां मनांस्योतान्यग्निः सर्वा मनोता अनौ मनोताः सगच्छन्ते । ऐ० २ । १० ॥
,9
93
39
"
""
मन्त्रः वाग्वै मन्त्रः । श० ६ । ४ । १ । ७ ॥
वाग्धि मन्त्रः । श० १ । ४ । ४ । ११. ॥
ब्रह्म वे मन्त्रः । श० ७ । १ । १ । ५ ।।
यांश्च ग्रामे यांश्चारण्ये जपन्ति मन्त्रान् नानार्थान् बहुधा
जनासः... । गौ० पू० ५ | २५ ॥
मन्त्रकृत् एष वाव पिता यो मन्त्रकृत् । तां० १३ । ३ । २४ ॥
मन्थावलः ( जीवविशेष: ) यानि पर्णानि ते मन्थावलाः ( प्रभवन् ) । ऐ० ३ । २६ ॥
"
"
99
अग्निर्वै देवानां मनोता तस्मिन् ह्येषां मनांस्योतानि भवन्ति । १० ॥ ६ ॥
अग्निः सर्वा मनोता । कौ० १० | ६ ||
वाग्वै देवानां मनोता | को० १० ॥ ६ ॥
गौर्वे देवानां मनोता । कौ० १० । ६ ॥
मन्थी अत्तैव शुक्र आद्यो मन्थी । श० ४ । २ । १ । ३॥
आद्य वै मन्थी । श०५ । ४ । ४ । २१ ॥
चन्द्रमा एव मन्थी । श० ४ । २ । १ । १ ॥
99
मन्दस्व ( यजु० १२ । १०८ ) मन्दस्व धीतिभिर्हित इति दीप्यस्व धीतिभिर्हित इत्येतत् । श० ७ । ३ । १ । ३१ ॥
मन्युः पशू वा एष मन्युः । यद्वराहः । तै० १ । ७ १६ ॥ ४ ॥ वराहं क्रोधः ( गच्छति ) । गो० पू० २ |२॥
21
मन्विद्ध: ( अम: ) इमे ( अग्नि ) हि मनुष्या इन्धते । ऐ० २ | ३४ ॥ मनुर्खेतमऽ ऐन्द्र तस्मादाह मन्बिद्ध इति । श० १ । ४।२।५ ॥
$3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org