________________
[ मरुतः
( ३६६ )
मयः यद्वै शिवं तन्मयः । तै० २ । २ । ५ । ५ ॥
( हे ऽश्व ! त्वं ) मयो ऽसि । तां १ । ७ । १ ॥
39
मयन्दम् ( यजु० १४ । ६ ) यद्वाऽ अनिरुक्तं तन्मयन्दम् । श० = १२ ३ । ११ ॥
मयुः ( यजु० १३ | ४७ ) किम्पुरुषो वै मयुः ( अमरकांपे कां० १ स्वर्गवर्ग लो०७४ ) | श० ७ | ५ | २ । ३२ ॥
मरीचिः एता वा ग्रापः स्वराजां यन्मरीचयः । श० ५ | ३ | ४ | २१ ॥ यः कपाल रसो लिप्त आसीत्ता मरीचयो ऽभवन् । श० ६ | १ । २ । २ ॥
मरुतः मरुती रश्मयः nio १४ । १२ । ९ ॥
ये ते मारुताः (पुरोडाशाः ) रश्मयस्ते । श० ९ । ३ । १ । २५ ॥ गुञ्जन्तु त्वा मरुतो विश्ववेदस इति गुञ्जन्तु त्वा देवा इत्यंवनदाह ( मरुतः देवाः - अमरकोषे ३ । ३ । ५८ ) । श० ५ । १ । ४६ ॥
23
79
15
31
99
33
""
ܙܕ
او
•
3
"
59
""
59
39
29
गणशो हि महतः । ० १९ । १४ । २ ॥
मरुतो गणानां पतयः । तै० ३ | ११ | ४|२ ॥
सम हि मारुतो गणः । श० २ । ५
१ । १३ ॥
सप्त वै मारुतो गणः । श० ५ । ४ । ३ । १७ ॥
सप्त गणा वै मरुतः । तै० १ । ६ । २ । ३ । २ । ७ । २ । २ ॥
८०-
सप्त सप्त हि मारुता गणाः ( ७X७= ४९ -- यजु० १७ । ८५ ॥ ३६ ॥ ७ ॥ ) । श० ६ । ३ । १ । २५ ॥
मारुतः सप्तकपालः ( पुरोडाशः ) । तां० २१ । १० । २३ ।।
मारुतस्तु सप्तकपालः ( पुरोडाशः ) । श० २ । ६ । १ । १२ ॥ मारुतथं सप्तकपालं पुरोडाशं निर्वपति । श० ५ । ३ । १ । ६ ॥ मरुतो वै देवानां भूयिष्ठाः । तां० १४ । १२ | ६ || २१ | १४ | ३ ॥ मरुतो हि देवानां भूयिष्ठाः । तै० २ । ७ । १० ॥ १ ॥
मरुतो ह वै देवविशो ऽन्तरिक्षभाजना ईश्वराः । कौ० ७ । ८ ॥
विज्ञो वै मरुतो देवविशः । २ । ५ । १ । १२ ॥
मरुतां वै देवानां विशः । ऐ० ११६ ॥ तां० ६ । १० । १० ॥ १८ । १ । १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org