________________
[ मनुष्याः
( ३६४) मेद्यत्यशुभे मेद्यति विहर्च्छति हिन छयनाय चन भवत्यनृतथे हि कृत्वा मेद्यति तस्मादु सायम्प्रातराश्येव स्यात् स यो हैवं विद्वान् सायम्प्रातराशी भवति सर्व हैवायुरेति । श०
२।४।२।६॥ मनु याः फाण्टं मनुष्याणाम् । श०३।१।३।८॥
हन्तकारं मनुष्याः (उपजीवन्ति ) श०१४।।।१॥ , रयिरिति मनुष्याः (उपासते)। श०१०।५।२।२०॥
मध्यन्दिनो मनुष्याणाम् । श० २।४।२।८॥ तस्मै (वृत्राय ) ह स्म पूर्वाह्न देवा प्रशनमभिहरन्ति मध्यन्दिने मनुष्याऽ अपराहे पितरः । श०१।६।३।१२॥ (अस्य भूलोकस्य) मनुष्या यजुष्मत्यः (इष्टकाः) । श०.
मनुष्याणां वा एषा दिग्यत्प्रतीची।०३।१॥ प्राचीनप्रजनना वै देवाः प्रतीचीनप्रजनना मनुष्या: । श० ७।४।२।४०॥ एषा ( उदीची ) वै देवमनुष्याणा शान्ता दिक । ते० २।
उदीची हि मनुष्याणां दिक् । श०१।२।५ । १७॥१. ७।१।१२॥ एषा ( उदीची ) वै मनुष्याणां दिक् । तै० १ । ६।९।७ ॥ उदीचीमावृत्य दोग्धि मनुष्यलोकमेघ तेन जयति । ते० २। १।८।१॥३।२।१।३॥ तस्मान्मानुषऽ उदीचीनवशामेव शालां वा विमितं वा मिन्वन्ति । २०३।१।१।७॥ अथ योत्तरा ( आहुतिः ) ते मनुष्याः । श०३।३।२।१६॥ (मनुष्याः प्रजापतिमब्रुवन्--) दत्तेति न आत्थेति । श०१४ ।
।२।३॥ अथ यदेव वास्येत । तेन मनुष्येभ्य ऋणं जायते तद्धयेभ्य एतत्करोति यदेनान्बासयते यदेभ्यो ऽशनं ददाति । श०१। ७।२।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org