________________
( ३६३ )
मनुष्याः ] वेद । मनस्येव भवति । नैनं मनुः (=मननशक्तिरिति
सायणा) जहाति । तै० २। ३ । - । ३॥ मनुभ्याः पुरुषो (=मनुष्या) व प्रजापतेनेदिष्ठम् ।।०२।५।१।१॥
उभयम्वतत् प्रजापतिर्यश्च देवा यश्च मनुष्याः । श० ६ । ८॥१४॥ उभये ह वाऽ इदमने सहासुर्देवाश्च मनुप्याश्च । श० २। ३।४।४॥ देवानां वै विधामनु मनुष्याः । श० ६।७।४।१॥६। १।१।१६॥ मनुष्याननु पशवः, देवाननु वयांस्योषधयो वनस्पतयः । श० १।५।२।४॥ द्राधीयो हि देवायुष इसीयो मनुष्यायुषम् । श०७। ३।१।१०॥ उभये देवमनुप्याः पशूनुपजीवन्ति । श०६।४।४।२२॥ एतद्वै देवानां परममन्नं यत्सोमः। एतन्मनुष्याणां यत्सुरा। तै०१।३।३। ३॥ सत्यमेव देवा अनृतं मनुष्याः । श० १।१।१।४।। १।२।१७॥३।३।२।२॥३।१।४।१॥
अनृतसंहिता वै मनुष्या इति । १० १॥ ६॥ .. , मनुषैवस्वतो राजेत्याह तस्य मनुष्या विशस्त इमऽ आसनर
इत्यश्रोत्रिया गृहमेधिन उपसमेता भवन्ति तानुपदिशन्यचो वेदः । श०१३।४।३।३॥ मनुप्या व जन्तवः । श० ७।३।१ । ३२॥ विरहो मनुष्येभ्य उपहियते प्रातश्च मायञ्च । १०१। ४।६।२॥ अथैनं (प्रजापति) मनुष्याः। प्रावृता उपस्थं कृत्वोपासीदस्तान् ( प्रजापतिः ) अब्रवीत् सायम्प्रातर्वो ऽशनं प्रजा वो मृत्युर्यो ऽग्निवो ज्योतिरिति । श०२।४।२।३॥ नैव देवाः (प्रजापतेराशाम ) प्रतिकामन्ति । न पितरो न पशवो मनुष्या एवंके ऽतिकामन्ति तस्माद्यो मनुष्याणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org