________________
[ मनुष्याः
( ३६२ )
मनु: (यजु १५ । ४९ ) ये विद्वासस्ते मनवः । श० ८|६|
३ । १८ ॥
प्रायुर्वै मनुः । कौ० २६ । १७ ॥
मनुः
य एवं मनुष्याणां मनुष्यत्वं वेद । मनस्येव भवति । नैन (= मननशक्तिरिति सायणः ) जहाति । तै० २ । ३ । ६ । ३ ॥ ” (= मनुष्यः ) अग्निर्होता मनुवृतो ऽयं ( अग्निः ) हि सर्वतो मनुष्यैर्वृतः । ऐ० २ | ३४ ॥
मनुर्वैवस्वतो राजेत्याह । तस्य मनुष्या विशः । श० १३ | ४ |
३ ॥३॥
मनोर्य
इत्यु वाऽ आहुः । श० १ । ५ । १ । ७ ॥
मनुर्ह वा अग्रे यशेनेजे तदनुकृत्येमाः प्रजा यजन्ते । श० १ । ५ । १।७ ॥
39
99
99
19
"'
39
39
"9
(मनुमत्स्यकथा -- ) तस्य ( मनोः ) प्रथनेनिजानस्य मत्स्यः पाणीऽग्रापेदे । स हास्मै वाचमुवाद । विभृहि मा पारयिष्यामि श्वेति कस्मान्मा पारयिष्यसीत्यौध इमाः सर्वाः प्रजा निर्वोढा ततस्त्वा पारयितास्मीति । श० १ । ८ । १ । १--२ ॥ सा ( मनोर्दुहिता ) एषा निदानेन यदिडा । श० १ । ८ । १ । ११ ।। ( 'इडा' शब्दमपि पश्यत )
मनुर्वे यत्किञ्चावदसद्वेषजम्भेषजतायै । तां० २३ | १६ | ७ ॥ अथैतन्मनुवं मिथुनमपश्यत् । स इमश्रूण्यग्रे ऽवपत । अथोंपपक्षौ । अथ केशान् । ततो वै स प्राजायत । प्रजया पशुभिः । यस्यैवं वपन्ति । प्र प्रजया पशुभिर्मिथुनेर्जायते । ते० १ । ५ ।
६।३॥
मनुष्यलोकः सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । श०
१४ । ४ । ३ । २४ ॥
उदीचीमावृत्य दोग्धि मनुष्यलोकमेव तेन जयति । तै० २। १ । ८ । १ । ३ । २ । १ । ३॥
"3
मनुष्यसवः य दृष्ट्या सूयते स मनुष्यसवः । तै० २ । ७ । ५ । १ ॥ मनुष्याः स (प्रजापतिः) पितृन्त्सृष्ट्वा मनस्येत् । तदनु मनुष्यानसृजत । तन्मनुष्याणां मनुष्यत्वम् । य एवं मनुष्याणां मनुष्यरथं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org