________________
( ३६१ )
मनुः] मनः मनी यजमानस्य ( रूपम् )श१२ । ८।२।४॥ " मनसा वा इदछ सवमाप्तम् । श० १।७।४।२२ ५।
४।३।९॥ , असंप्रेषितं वा इदं मनः । ऐ०६।२॥ , मनो हृदये (श्रितम् ) । ते०३।१०। ८।६ ॥ , कस्मिन्नु मन प्रतिष्ठितं भवतीति हृदय इति । २०१४ । ६ ।
९।२ ॥ , मनास ह्ययमात्मा प्रतिष्ठितः। श०६ । ७।१ । २१ ॥ , वागेवर्चश्व सामानि च मन एव यजूश्रषि । श० ४।६।
, अथ यन्मनो यजुष्टत् । जै० उ०१।२५।४॥ , मनो वै यजुः। श०७।३।१।४०॥ , मनो यजुर्वेदः । श०१४ । ४ । ३ । १२ ॥ , मनो अध्वर्युः । श० १।५।१।२१ ॥ ,, मनो वाव सानश्श्रीः । जै० उ०१।३६।२॥ ,, तयोः (सदसतो) यत् सत् तत्साम सन्मनस्स प्राणा। जै०
उ०१॥ ५३॥ २॥ .. स (प्रजापति।) मन एव हिकारमकरोत् । जै उ०१ । १३ ॥ ५॥ " चन्द्रमा मे मनसि स्थितः । ०३।१०।८।५॥ " मनश्चन्द्रमा । जै० उ०३।२।६॥ ,, तधत्तन्मनचन्द्रमास्सःजै० उ०१। २८1५॥
यसम्मन एष स चन्द्रमा: । श०१०।३।३।७॥ , मनोव देववाहनं मनो हीदं मनखिनं भूयिष्ठं वनीवाह्यते । श०
., अथ यत्कृष्णं तदपा रूपमन्त्रस्य मनसो यजुषः। जै० उ०१।
२५ ॥६॥ मनश्छन्दः ( यजु० १५ । ४) प्रजापति मनश्छन्दः । श० ८ । ५।
मनुः प्रजापति मनुः स होदछ सर्वममनुत । श० ६।६।१।१६॥ , (यजु० ३७ । १२) अा ह वाऽ इयं (पृथिवी) भूत्वा मनु.
मुखाह सो ऽस्याः पतिः प्रजापतिः। श०१४।१।३।२५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org