________________
[मधु
( ३८६) मघाः ( नक्षत्रविशेषः) पितृणां मघाः। ते १।५।१।२॥ ३।१।
१६॥ मज्जा हारिद्र इव हि मज्जा । श०१३।४।४ ॥ , षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मजानः । श० १०॥
५।४।१२॥ ,, मजा यजुः । श०।१।४।५॥
मजानोज्योतिस्तद्धि यजुष्मतीना, रूपम् । श० १०।२।
६।१८॥ मण्डूकः एतद्वै यत्रैतं प्राणा ऋषयोप्रे ऽनि समस्कुस्तमद्भिरवो
झस्ता आपः समस्कन्दस्ते मण्डूका अभधन् । श०९।१।
२॥२१॥ , तस्मान्मण्डूका पशूनामनुपजीवनीयतमो यातयामा हि सः।
श०६।१।२।२४ ॥ मतिः ( यजु० १३ । ५८ ) धाग्वै मतिर्वाचा ही सर्व मनुते । २०
८।१।२।७॥ मत्स्यः मत्स्या सामदो राजेत्याह तस्योदकेचरा विशस्त इम आसता
इति मत्स्याश्च मत्स्यहनश्धोपसमेता भवन्ति तानुपदिशतीति.
हासो घेदः सोऽयमिति । श० १३ । ४।३। १२ ॥ मदः यो वाऽ ऋचि मदो या सामनसो वै सः । श०४ । ३।२।५॥ मदिन्तमः ( यजु०६ । २७) मदिन्तम इति स्वादिष्ठ इत्यवतदाह । श०
३।६।३। २५ ॥ मद्राः तस्मादेतस्यामुदीच्यां दिशिये के च परेण हिमवन्तं जनपदा
उत्तरकुरव उत्तरमद्रा इति वैराज्यायव ते ऽभिषिच्यन्ते घिरा
डित्येनानभिषिक्तानाचक्षते । ऐ०८।१४ ॥ मधु ( यजु०३७ । १३) प्राणो वै मधु । श०१४।१।३।३०॥ " ( यजु०११ । ३८) रसोई मधु । श० ६।४।३।२ ॥ ७॥
५।१।४॥ , भपो देवा मधुमतीरगृभ्णन्नित्यपो देवा रसवतीरगृहन्नित्येवे।
तदाह । श० ५। ३।४।३॥ , औषधीनां वाऽ एष परमो रसो यन्मधु । श०४।५।४।१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org