________________
( ३८७ )
मधुरसो वा एष ओषधिवनस्पतिषु यन्मधु । ऐ० ८ । २० ॥
" तस्मादुत स्त्रियो मधु नाश्नन्ति पुत्राणामिदं व्रतं चराम इति वदन्ती । जे० उ० १ । ५५ । १ ॥
よ
19
४ । १८ ॥
" यथा ह वाऽ ऋचं वा यजुर्वा साम वाभिव्याहरेत्तारक्तद्य एवं विद्वान्ब्रह्मचारी सन्मध्वश्नाति । श० ११ । ५ । ४ । १८ ॥
। १५ ॥
39
एतद्वै प्रत्यक्षात्सोमरूपं यन्मधु | श० १२ । ८ा
अन्नं वै मधु | तां० ११ । १० । ३ ॥
"
परमं वा एतदन्नाद्यं यन्मधु | तां० १३ । ११ । १७ ॥
महत्यै वा एतद्देवतायै रूपम् । यन्मधु । तै० ३ । ६ । १४ । २ ॥
"
,, मध्वमुष्य ( स्वर्गस्य लोकस्य रूपम् ) । श० ७ | ५ | १ | ३ ॥ ,, गायत्रमयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनम्मधुनामुमिलोक उपतिष्ठते । तां० १३ । ४ । १० ॥
सर्वे वा इदं मधु यदिदं किं च । श० ३ । ७ । १ । ११ ॥ १४ ॥ १ । ३ । १३ ॥
„
(एक आहु) न ब्रह्म त्राी सन्मध्वनीयादोषधीनां वा एव परमो रसो यन्मधु नेदन्नाद्यस्यान्तं गच्छानीति । श० ११ । ५ ।
"}
मधुसारघम् ]
मधु: ( मास: ) एतौ (मधुश्च माधवश्च ) एव वासन्तिक (मास) स यवसन्तऽ ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो हैतौ मधुश्च माधवश्च । श० ४ | ३ | १ | १४ ॥ मधुकृतः या एताः पूर्वपक्षापरपक्षयो रात्रयः । ता मधुकृतः । तै० १० । १० । १ ॥
१० ३।
मधुदेव्यम एतद्वै मधुवैव्यं यदाज्यम् । ऐ० २ । २॥ मधुपर्क: एष वारण्यानां रसः । कौ० ४ । १२ ॥
I
मधुप्रियम् पशवो वै रेवत्यो मधुप्रियम् । तां० १३ । ७ । ३ ॥ मधुमती ओषधयो मधुमतीः । तै० ३ । २ । ८ । २॥
I
मधुवृषा: (पूर्वपक्षापरपक्षयोः ) यान्वहानि ते मधुनुषाः । तै० ३ ।
१० ॥ १० ॥ १ ॥ मधुसारघम यशो ह वै मधुसारधम् । श० ३ । । । ३ । १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org