________________
( ३८५.)
मघवान् ]
भौज्यम् ऊर्जी वा एपो ऽन्नाद्याद्वनस्पतिरजायत यदुदुम्बरो भौज्यं वा एतद्वनस्पतीनाम् । ऐ० ७ । ३२ ॥
प्रजश्छन्दः ( यजु० १५ । ५) अग्निर्वे भ्रजश्छन्दः । श०८ । ५ । २ । ५॥ भ्राजः अनेजसा ( त्वाभिषिञ्चामीति ) । श० ६ । ४ । २ । २ ॥
"
ततो ऽस्मिन् (सूर्ये) एतद् भ्राज ग्रास । श० ४ | ५ | ४ | ५ ॥ भ्राट् भ्राजं गच्छेति सोमो वै भ्राट् । श० ३ ।२।४।६॥ भ्रातृव्यः भ्रातृव्यो वा अररुः । तै० ३ । २ । ६१४॥
इमं देवाः | असपनं सुवध्वमितीमं देवा अभ्रातृव्यं सुबध्वमित्येवैतदाह । श० ७ । ४ । २ । ३॥
त्वयायं वृत्रं बधेदिति (यजु० १० । ८ ) त्वयायं द्विषन्तं भ्रातृव्यं बधेदित्येवैतदाह ( वृत्रः = भ्रातृव्यः ) । श० ५ । ३ । ५। २८ ।।
स यो भ्रातृव्यवान्त्स्यात्स सौत्रामण्या यजेत । श० १२ । ७।३।४ ॥
भूमहत्या अमृत्युर्वा अन्यो भ्रूणहत्याया इत्याहुः । भ्रूणहत्या वाव मृत्युरिति । तै० ३ | हे | १५ | २ ॥
(म)
19
33
ر
$1
मयः मख इत्येतद्यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्, छिद्रं खमित्युकं तस्य मति प्रतिषेधः । मा यज्ञं छिद्रं करिष्यतीति । गो० ३०२ ।५ ॥
यज्ञो वै मखः । तै० ३ |२| ८ | ३ || तां० ७ । ५ । ६ ॥ श० ६ | ५ | २ | १ ॥
स उ एव मखः स विष्णुः । श० १४ । १ । १ । १३ ॥
( यजु० ३७ । ११ ) एष वै मखां य एष ( सूर्यः ) तपति । श० १४ । १·१३ । ५ ॥
99
"
("विष्णु" शब्दमपि पश्यत )
19
मघवान् स उ एव मखः स विष्णुः । तत इन्द्रो मखवानभवन्मखवान्ह
ये से मघवानित्याचक्षते परोऽक्षम् । श० १४ । १ । १ । १३ ॥ " इन्द्रो वै मघवान् । श० ४ । १ । २ । १५, १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org