________________
[भानुः
(३०) भर्गः वसष एव भर्गः । गो० पू०५॥ १५ ॥ , बाग्वै भर्गः। श०१२ । ३।४।१०॥ , वागेव भर्गः । गो० पू०५।१५॥ , बसन्त एष भर्ग: । गो० पू०५।१५ ॥ , गायत्र्येव भर्ग: । गो० पू०५। १५ ॥
प्राच्येव भर्गः। गो० पू०५। १५ ॥ ,. आदित्यो वै भर्गः। जै० उ०४ । २८ । २ ॥ ,, चन्द्रमा वै भर्गः । जै. उ०४।२८।२॥ " (ऋ० ३। ६२ । १०) भर्गो देवस्य कवयो ऽनमाहुः । गो०
पू०१। ३२॥ ,, वीर्य वै भर्ग एष विष्णुर्यक्षः । श० ५।४।५।१॥
, त्रिवृदेष भर्गः । गो० पू०५॥ १५ ॥ भवः पर्जन्यो वैभवः पर्जन्याचीद सर्व भवति । श०६।१।३।१५॥ , यद्रव मापस्तेन (भवः जन्म-अमरकोषे ३ कांडे,२०५ श्लोके ॥
जन्म-माप:-वैदिकनिघंटो १ । १२ ॥)। को०६॥२॥ , अग्निवै स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या
माचक्षते भव इति यथा वाहीका: पशूनां पती रुद्रो ऽग्निरिति ।
२०१।७।३।८॥ ,, एतान्यष्टौ ( रुद्रः, सर्वः-शर्वः, पशुपतिः, उप्रः, प्रशमिः, भधा,
महान्देवः, ईशानः ) अग्निरूपाणि । कुमारो नवमः । श० ६ ।
१।३।१८ ॥ भविष्यत् असौ (लोकः) भविष्यत् । तै० ३।८।१८।६॥
, भविष्यत्प्रति चाहरत् (प्रतिहर्ता ऽऽसीत् )। तै०३ । १२ । .8३॥ भव्यम् परिमितं वै भूतमपरिमितं भव्यम् । ऐ०४।६॥ भाः असो वा आदित्यो भा इति । जै० उ०।१।४।१॥ ,, श्री भाः। जै० उ०१।४।१॥ भानुः प्रजनेण भानुना दीयतमित्यजत्रेणार्चिषा दीप्यमानमित्येतत् ।
श०६।४।१।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org