________________
( ३६१)
भुवः] भान्तः पञ्चदशः (यजु० १४ । २३) धजो वै भान्तो वजः पञ्चदशो ऽथो
चन्द्रमा वै भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि
चन्द्रमाः । श० -।४।१।१०॥ भारः (यनु० २३ । २६) श्री राष्ट्रस्य भारः। श०१३ । २।३।३॥ ,, राष्ट्र वै भारः । तै०३।६।७॥१॥ भारतः एष (अग्नि:)उ घाऽ इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्मा
द्वेषाह भारतेति । श०१।४।२।२॥ " अग्ने महाँ भसि बाह्मण भारत । कौ०३।२। ॥ श० १।४।
२॥२॥ तै०३ । ५।३।१॥ भारती भारत्यै परिवापः (= लाजा इति सायणः )। तै०१।५।११।२॥ भार्गवम् (साम) प्रवद्भार्गवं भवति । प्रपता (साना ) वै देवाः स्वर्ग
लोकं प्रायन्नुव्रतोदायन् । ता० १४ । ३ । २३, २४ ॥ भासम् (साम) स्वर्भानुर्वा भासुरमादित्यं तमसाविध्यत् स न व्यरोचत
तस्यानि लेन तमोऽपाहन् स व्यरोचत यद्वै तद्भा
अभवत्तदासस्य भासत्वम् । तां०१४। ११ । १४ ॥ ... भासं भवति भाति तुष्टुवानः । तां०१४ । ११ । १२॥ भुजः प्राणाचे भुजः । श०७।५।१।२१॥ भुजिघ्या: अन्नं भुजिष्याः । श०७।५।१ । २१ ॥ भुज्युः (यजु० १८ । ४२) यशो वै भुज्युर्यशो हि सर्वाणि भूतानि भुन
क्ति । श०६।४।१ । ११ ॥ भुरण्युः (यजु० १५ । ५१) भुरण्युरिति भर्तेत्येतत् । श०८।६।३।२० ॥ , (यजु०१३ । ४३) भुरण्युमिति भारमित्येतत् । श०७
५।२।१६।। भुवः ( यजु० १३ । ५४ ) अग्निवं भुवो ऽनहींद सर्व भवति । श०
८।१।१।४॥ , भुव इत्यन्तरिक्षलोकः । श०।७।४।५ ॥ ,, स भुव इति व्याहरत् । सो ऽन्तरिक्षमसृजत । चातुर्मास्यानि
सामानि । तै० २।२।४।२-३॥ " भुवरिति यजुर्योक्षरत् सो ऽन्तरिक्षलोको ऽभवत् । ष०१॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org