________________
( ३७६ )
भर्गः भरतः (दोषन्तिः) तस्मादु भरतो दोषन्तिः समन्तं सर्वतः पृथिवीं
· जयन्परीयायाश्वैरु च मेध्यैगैजे । ऐ. - । २३॥ ,, अष्टासप्तति भरतो दौष्षन्तिर्यमुनामनु। गङ्गायां वृत्रघ्ने (बध्ना
त्पश्चपश्चाशतं हयान् । ऐ०८ । २३ ॥ श० १३ । ५ । ४ । ११ ।। , शकुन्तला नाडपित्यप्सरा भरतं दधे परः सहस्रानिन्द्राया.
श्वान्मध्यान्य आहरद्विजित्य पृथिवी सर्वामिति। २०१३ ॥ ५॥
४। १३ ॥ , शतानीकः समन्तासु मेध्य सात्राजितो हयम् । पादत्त यज्ञ
काशीनां भरतः सत्वतामिव । श० १३ । ५। ४ । २१ ॥ भरताः ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त । तां०१५1५१२४ , तस्माखाप्येतर्हि भरताः सत्वनां ( ? सत्वतां ) वित्ति प्रयन्ति
तुरीये हैव संग्रहीतारो वदन्ते ('भरत' शब्दमपि पश्येत) ।
ऐ०२ ॥ २५ ॥ , तस्माद्धदं भरतानां पशवः सायंगोष्ठाः सम्तो मध्यन्दिने संग
विनीमायति । ऐ० ३ । १८॥ भरद्वाजा ( यजु०१३ । ५५) मनोबै भरद्वाज ऋषिरनं जो यो वै
मनो विभर्ति सोऽनं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः। । श०८।१।१।६॥ भरद्वाजस्य वाजभृद्वाजकर्मीयं वा ( साम) । आर्षेय वा० १।१।१।२।२॥ भरद्वाजो चै त्रिभिरायुभिब्रह्मचर्यमुवास । त ह जीर्ण स्थविर शयानमिन्द्र उपव्रज्योवाच । 'अनन्ता वै वेदाः ।
तै०३।१०।११।३॥ भगः अयं वै । पृथिवी-) लोको भर्गः । श० १२ । ३ । ४ । ७ ॥ , पृथिव्येष भर्गः । गो. पू. ५। १५ ॥ , भूग्वेदो वै भर्गः। श० १२ । ३।४।६॥ .. ऋग्वेद एव भर्गः । गो० पू०५। १५ ॥ , होतैव भगः । गो० पू० ५। १५ ॥ , प्रनिर्वे भर्गः। श० १२ । ३।४।॥ जै० उ०४।२८।२॥ , अग्निरेव भर्गः । गो०पू० ५। १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org