________________
बूला
( ३७३) ब्रह्महत्या एष ह वै साक्षान्मृत्युर्यब्रह्महत्या। श०१३।३।५॥३॥ ब्रह्मा यमेवामं अय्यै विद्यायै तेजो रसं प्रावृहत्तेन ब्रह्मा ब्रह्मा भवति ।
कौ०६ । ११ ॥ ,, अथ केन ब्रह्मत्वं क्रियत इति त्रय्या विधयेति । ऐ. ५॥३३॥ ,. अथ कन यूह्मत्वं ( क्रियते ) इत्यनया (ऋग्यजुःसामाख्यया)
त्रय्या विद्ययेति । यात् । श० ११ । ५।८।७॥ , तस्माद्यो ब्रह्मनिष्ठः स्यात्तं ब्रह्माणं कुर्वीत | गां० उ० १॥३॥ , एष ह वै विद्वान्त्सर्वविद् ब्रह्मा यद् भृग्वाङ्गिरोविद् (प्रथर्व
वेदविद् ) । गो० पू०२ । १८ ॥ ५ ॥ ११ ॥ यज्ञस्य हैष भिषग्यद् ब्रह्मा यज्ञायैव तद्भेषजं कृत्वा हरति । ऐ०
५। ३४॥ , ब्रह्मा पाऽ ऋत्विजां भिषक्तमः । श० १।७।४।१९।। १४ ।
२।२।१६।। ,, स ( ब्रह्मा ) यदत ऊर्ध्वमसस्थितं यस्य तदभिगोपायति ।
श०१।७।४।१०॥ ,, बृह्मा वै यमस्य दक्षिणत आस्ते ऽभिगोप्ता । श. १७।४।१।। , ब्रह्मा हि यशं दक्षिणतो ऽभिगोपायति । श ५।४।३।२६ ॥ ,, ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते ब्रह्मा यज्ञं दक्षिणतो गोपायति ।
श०।१५। ६।१।३८॥ ,, दक्षिणत आयतनो वै ब्रह्मा । तै०३।९।५।१ । , तस्मात्स (प्रामा) तूष्णीमास्ते । जै० उ०३।१६।२॥ , ब्रह्मा वा ऋस्विजामनिरुक्तः । तां० १८ ॥ १ ॥ २३ ॥ , बृहस्पतिई वे देवानां ब्रह्मा । कौ०६ । १३ ॥ , बार्हस्पत्यो ब्रह्मा । श०१३।२।६।६॥ , बार्हस्पत्यो वे ब्रह्मा । त०३।६।५॥१॥ , अविमुह वै देवानां ब्रह्मा । कौ०६ । १३ ॥ , अर्वाग्वसुई वे देवाना ब्रह्मा पराग्यसुरसुराणाम् । गो०उ०१॥१॥ , शरमा तस्माचदा सस्यं पच्यते ब्रह्मण्यत्यः प्रजा इत्याहुः।
श०.११।२।७।३२॥ , चन्द्रमा ब्रह्मा (मासीत)। गी० पू०१ । १३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org