________________
,
[ बह्मवेदः
( ३७२) ब्रह्मचारी तस्मादुत ब्रह्मचारी मधु नाऽश्रीयावदस्य प्लाव इति । कामं
ह त्वाचार्यदत्तमश्नीयात् । जै० उ० ११ ५४।१॥ तस्माब्रह्मचारिण आचार्य गोपार्यान्त । गृहान्पशून्नेनो
ऽपहरानिति । श. ३।६।२।१५ ॥ , प्रथ (प्राचार्य:) अस्मै ( ब्रह्मचारिणे) सावित्रीमन्वाह ।
श०२१ । ५।४।६॥ , पञ्च ह वा एते ब्रह्मचारिण्यमयो धीयन्ते द्वौ पृथग्यस्तयोंमुखे
हृदय उपस्थ एव पञ्चमः । गो० पू० २।४॥ ब्रह्मणस्पतिः एष (प्राणा) उडएर ब्रह्मणस्पतिः । वाग्वै ब्रह्म तस्या
एष पतिस्तस्मादु ह ब्रह्मणस्पतिः । श०१४।४।१।२३॥ (यजु० ३७ । ७) एष वै ब्रह्मणस्पतिर्य एष (सूर्यः) तपति । श० १४।१।२।१५ ॥ बृहस्पते ब्रह्मणस्पते । तै०३।११। ४ । २॥
ब्रह्म वै ब्रह्मणस्पतिः । कौ०८॥ ५॥ ९॥ ५॥ तां० १६॥५॥८॥ " श्रोत्र ब्राह्मणस्पत्यः (प्रगाथः )। कौ० १५ ॥३॥ ब्रह्मणो वरस: अग्निर्ह वै ब्रह्मणो वत्सः। जै० उ०२।१३।१॥ ब्रह्म पूर्व्यम् (यजु० ११ । ५)प्राणो वै ब्रह्म पूर्ण्यम्। श०६।३।१।१७॥ बह्मयज्ञ: स्वाध्यायो वै बह्मयज्ञः । श०११ । ५।६।२॥ , तस्य वा एतस्य ब्रह्मयक्षस्य वागेव जुहूर्मन उपभृश्चक्षुर्धवा
मेधा व सत्यमवभृथः स्वर्गो लोक उदयनम् । श० ११ । ५।६।३॥ तस्य पाऽ एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्कारा यहातो पाति यद्विद्योतते यत्स्तनयति यदवस्फूर्जति तस्मादेवंविद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैष यषट्काराणा मच्छम्बटाराय । श०११।५।६। ६॥ (आप० धर्मसूत्रे । १ ।
४। १२ ॥ मनु० २।१०६ ॥) 'स्वाध्यायः शब्दमपि पश्यत ॥ ब्रह्मवर्चसम हुम्भा इति ब्रह्मवर्चसकामस्य । भातीव हि ब्रह्मवर्चसम् ।
जै००३।१३।१।। , ब्रह्मवर्चसं वै रथन्तरम् । ते. २।७॥११॥ ब्रह्मवदः ब्रह्मवेदः ( = अथर्ववेदः) एव सर्वम् । गो० पू० ५। १५ ॥ ('अथर्ववेदः' शब्दमपि पश्यत)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org