________________
[ब्राह्मण
( ३७४ ) ब्रह्मा चन्द्रमा वै ब्रह्मा । श० १२।१।१।२॥ गो० पू० २।२४ ॥ ,, चन्द्रमा वै ब्रह्मा ऽधिदैवं मनोऽध्यात्मम् । गो०पू०४।२॥ , तस्य (पुरुषस्य) मन एव ब्रह्मा । कौ०१७॥ ७॥ , मन एव ब्रह्मा । गो० पू०२।१०॥ गो० उ० ५।४॥ , मनो ब्रह्मा । गो० पू०२।१० (११)॥ , मनो वै यक्षस्य ब्रह्मा । श० १४ । ६।१।७॥ , हृदयं (वै यज्ञस्य) ब्रह्मा । श० १२ । ८।२।२३॥ , चक्षुब्रह्मा । तै०२।१।५ ॥ ,. अग्निवं ब्रह्मा । ष०१।१॥ , बलं वै ब्रह्मा । तै० ३। ८1५।२॥
ब्रह्म ब्रह्मा ऽभवत्स्वयम् । तै ३ । १२ । ६।३॥ ,, ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे । गो० पू० १ । १६ ॥ , या सा प्रथमा (ओडूगरस्य) मात्रा ब्रह्मदेवत्या रक्ता धर्णेन यस्तां
ध्यायत नित्यं स गच्छेद्रामं पदम् । गो० पू०१ । २५ ॥
प्रजापति ब्रह्मा । गो० उ०५। ८॥ , प्राजापत्यो ब्रह्मा । तै० ३।३।८।३॥ , प्राजापत्यो वै ब्रह्मा । गो० उ०३।१८॥
प्राणदेवत्यो वै ब्रह्मा।०२।६॥ । ततो ब्रह्मा जनक: (वैदेहः) आस । श०११।६।२।१०॥ ब्रह्मा कृष्ण: (यजु० २३ । १३) चन्द्रमा वै ब्रह्मा कृष्णः । श० १३।
२।७।७॥ ब्राह्मणः ब्राह्मणो वै सर्वा देवताः। तै०१।४।४।२, ४ ॥
एते वै देवा मातादो यदू ब्राह्मणाः । गो० उ०१।६॥ , एता वै प्रजा हुतादो यदू ब्राह्मणाः। ऐ०७॥ १६ ॥ , अथ हैते मनुष्यदेवा ये बाह्मणाः । ष. १।१॥ ('देवा'
शब्दमपि पश्यत) दैव्यो वै वर्णो ब्राह्मणः । ते०१।२।६।७॥
आहुतिर्वा एषा यहाह्मणस्य मुखम् । तां० १६ । ६।१४ ॥ - आग्नेयो ब्राह्मणः । तां०१५ । ४।८॥ , आग्नेयों व ब्राह्मणः । लै०२।७।३ । १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org