________________
[ब्रह्मचारी
(३७०) ब्रह्म प्रदेव सर्वम् । गो० पू०५ । १५ ।। ., तस्मादाहुब्रह्मणा द्यावापृथिवी विष्टब्धेऽइति । श० -।४।१३॥ ,, तद् (ब्रह्म ) इदमन्तरिक्षम् । जै० उ० २।६।६॥ ,, ब्रह्म वै त्रिवृत् । तां० २।१६ ४ ॥ १९ । १७ । ३ ॥ २३ । ७।
५॥ जै. उ०३।४।.११ ॥ , ब्रह्म तपसि (प्रतिष्ठितम् ) । ऐ०३।६॥ गो० उ०३।२॥ , (हे राजन् ) त्वं ब्रह्मासीतीतर। (ऋत्विक् ) प्रत्याह वरुणोऽसि
सत्यौजा इति । श. ५।४।४।१०॥ , स होवाच गार्ग्यः। यश्चायमात्मनि (शरीरे) पुरुषः एतमेवाह
ब्रह्मोपासऽ इति स होवाचाजातशत्रुर्मा मैतस्मिन्त्संवदिष्ठा आत्मन्वीतिवाऽ अहमेतभुपासऽ इति। श०१४ । ५॥१॥ १३॥ ('बाह्मणः'
शब्दमपि पश्यत) ब्रह्मचर्यम् तस्मा एतत्प्रोवाचाष्टाचत्वारिंशद्वर्ष सर्ववेदब्रह्मचर्य. तच्च
तु. वेदेषु व्यूह्य द्वादश वर्ष ब्रह्मचर्य द्वादश वर्षाण्यवरार्थमपि
स्तायंश्चरेद्यथाशक्तयपरम् । गो० पू० २।५॥ ब्रह्मवारी अथ हैतदेवानां परिपूतं यद्ब्रह्मचारी । गो० पू०२।७॥
स (ब्रह्मवारी ) यन्मृगाजिनानि वस्ते......स यदहरहराचार्याय कर्म करोति......स यत्सुषुप्सुनिद्रा निनयति. स यत्क्रुखोपाचान कंचन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानः......अथाद्भिः श्लाघमानो न मायात्.........तां (कुमारी) नग्नां नोदीक्षेतेति वेति वा मुखं विपरिधापयेत् ......तासां (ओषधीनां) पुण्यं गन्धं प्रच्छिद्य नोपजियेत्। गो० पू० २ ॥२॥ ब्रह्मचारी भेक्षं चरति । सं०५॥ स (ब्रह्मचारी ) एवं विद्वान्यस्या एव भूयिष्ठ श्लाघेत तां भिक्षतेत्याहुस्तल्लोक्यमिति स ( ब्रह्मचारी ) यचन्यां भिक्षितव्यां न विन्देदपि स्वामेवाचार्यायां भिक्षेताथो स्वां मातरं नैन (ब्रह्मचारिणं ) सप्तमी (रात्रिी) अभिक्षितातीयासमवं विद्वासमेव चरन्त सर्वे घेदा आविशन्ति यथा ह वाऽ अग्निः समिद्धो रोचता एवह वै स नात्या रोचते या एवं विद्वा ब्रह्मचर्य चरति। श० ११ । ३ । ३ । ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org