________________
बल ] ब्रह्म प्रम वै पलाशः। श. १।३। ३ । १६ ॥५।२१४। २८ ॥ ६।
६।३।७॥ ., ब्रह्म वै पौर्णमासी क्षत्रममावास्या । कौः ४।॥ , यदमृतं तब्रह्म । गो० पू० ३।४॥ , अथ यद्रह्म तदमृतम् । जै. उ०१॥ २५ ॥ १०॥ ,, अभयं वै ब्रह्माभयहि वै ब्रह्म भवति य एवं वेद । श. १४ ।
७।२।३१॥ ,, ब्रह्म वै भूतानां ज्येष्ठ तेन को ऽहंति स्पर्द्धितुम् । तै० २।।
।१०॥ , तस्मादाब्रोव देवाना श्रेष्ठमिति । श०-४।१।३.॥ ,, तदेतद् ब्रह्म यशश्श्रिया परिवृढम् । ब्रह्म ह तु सन् यशसा श्रिया
परिवृढो भवति य एवं वेद । जै० उ०४।२४ । ११ । , षोडशकलं वै ब्रह्म । जै० उ० ३ । ३-1 ॥ ,, सचाऽसचाऽसच सच वाक् च मनश्च [ मनश्च ] पाक् च चक्षश्च
श्रोत्रं च श्रोत्रं च चक्षश्च श्रद्धा च तपश्च तपश्च श्रद्धा च तानि षोडश । षोडशकलम्ब्रह्म । स य एवमेतत्षोडशकलम्ब्रह्म बंद तमेवैतत्वोडशकलम्ब्रह्माप्येति । जै. उ०४।२५ । १-२॥
कतम एको देव इति स ब्रह्म त्यदित्याचक्षते । श०१४।६।३।१०॥ ,, ब्रह्म देवानजनयत् । तै २ । - । - । ९ ॥ , ब्रह्मणो वै रूपमहः क्षत्रस्य रात्रिः। तै० ३।६ । १४ । ३ ॥ ., ब्रह्मणो वाऽ एतद्रूपं यदहः । श० १३ । १।५।४। ,, द्वे वै ब्रह्मणो रूपे मूतं चैवामूर्तश्च । श. १४ । ५ । ३।१॥ ,, तदेतन्मूर्तम् । ब्रह्मणो रूपम् ) यदन्यद्वायोश्चान्तरिक्षाश्च । श०
१४।५।३।२॥ , इदमेव मूतं (ब्रह्मणो रूपम् ) यदन्यत्प्राणाञ्च यश्चायमन्तरात्मना
काशः । श. १४ । ५ । ३।६॥ ,, अथामूर्तम् (ब्रह्मणो रूपम् ।। वायुश्चान्तरिक्षं च । श० १४ ।
५।३।४॥ , प्रथामूर्तम् (ब्रह्मणो रूपम् ) । प्राणश्च यश्चायमन्तराकाशः ।
२०१४।५।३। ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org