________________
( ३६३)
बृस्पतिः बहन्विपश्चित् ( यजु० ११ । ४) प्रजापति बृहन्धिपश्चित् । श०. ६ ।
३।१।१६॥ बृहस्पतिः वाग्वै वृहती तस्या एष पतिस्तस्मादु बृहस्पतिः । २०१४ ।
४।१ । २२ ॥ , यदस्य वाचो हत्यै पतिस्तस्माद् वृहस्पतिः । जै० उ०२।
२।५॥ वृहस्पतिः ( एवैनं ) वायां ( सुबते )। तै० १।७।४।१॥ अथ वृहस्पतये वाचे । नधारं चरं निर्बपति । श० ५। ३ ।
ये ( प्रजापते रेतपिण्डा दग्धाः सन्तः । तारा आसस्ते ऽगिरसो ऽभवन्यदङ्गाराः पुनरवशान्ता उददीप्यन्त तदू वृहस्पतिरभवत् । ऐ०३।३४॥ ल (बृहस्पतिः) एतं वृहस्पतये तिघ्याय नेवारं च पयसि निरवपत् । ततो वै स ब्रह्मवर्षस्यभवत् । ०३।१।४।६॥ पृहस्पतेस्तियः (नक्षत्रविशेषः) । ते. ११५।१।२॥ ३।१।१।५॥ ( यजु० ३८10) अयं वै गृहस्पतियों ऽयं (वायुः) पवते । श०१४।२।२। १०॥ एष (प्राणः) उ एष बृहस्पतिः । श०१४।४।१ । २२॥ प्रथ यस्सो ऽपान आसीत्स वृहस्पतिरभवत् । जै० उ०२। २।५॥ यचक्षुः स वृहस्पतिः । गो० उ०४ । ११ ॥
युन हि वृहस्पतिः । श०३।१।४।१६ ॥ , वृहस्पतिरिव दुद्धचा (भूयासम्)। मं० २।४।१४ ॥
वृहस्पतिर्वे सर्व ब्रह्म । गो० उ०१ । ३. ४ ॥ , ब्रह्म वै वृहस्पतिः । ऐ०१।१३ ॥ १ । १९ ॥२॥३८॥४।
११॥ कौ०७।१०॥ १२॥ ८॥१८॥२॥श०३।१।४। १५॥३।९।१ । ११॥ जै० उ० १। ३७ ॥६॥ ब्रह्म बहस्पतिः । गो० उ०६॥७॥ ब्रह्म पै देवानां परस्पतिः । तै० १।३।८।४॥१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org