________________
[ बृहस्पतिः
( ३६४ )
I
बृहस्पतिः बृहस्पतिर्ब्रह्म ब्रह्मपतिः । तै० २।५।७।४ ॥ बृहस्पते ब्रह्मणस्पते । तै० ३ । ११ । ४ । २ ॥
""
""
"
53
23
"
"
94
99
95
99
"
·
"3
54
"
"5
""
99
95
बृहस्पतिर्वै देवानां ब्रह्मा । श० १।७।४।२१ ॥ ४६॥ ६ ॥ ७ ॥
बृहस्पतिर्ह वे देवानां ब्रह्मा । कौ० ६ । १३ ॥
बृहस्पतिर्वा प्राङ्गिरसो देवानां ब्रह्मा । गो० उ० १ । १ ॥ ते ऽङ्गिरस श्रादित्येभ्यः प्रजिष्युः श्वः सुत्या नो याजयत न इति तेषां हानिर्दूत आसत आदित्या ऊचुरथास्माकमद्य सुत्या तेषां नस्त्वमेव ( अग्ने !) होतासि, बृहस्पतिर्ब्रह्मा ऽयास्य उद्गाता, घोर श्रङ्गिरसो ऽध्वर्युरिति । कौ० ३० ॥६॥ बृहस्पतिर्वै देवानामुद्गाता । तां० ६ । ५ । ५ ॥
तं (शर्यातं [ ? शर्यातिं ] मानवं ) देवा बृहस्पतिनोद्रात्रा दीक्षामहा इति पुरस्तादागच्छन् । जै० उ०२ । ७ । २ ॥ बृहस्पतिः पुर एता । तै०२ । ५ । ७ । ३ ॥ बृहस्पतिव देवानां पुरोहितः । ऐ० ८ । २६ ॥ धेना बृहस्पतेः पत्नी । गो० उ०२ । ६ ॥ बृहस्पतिर्विश्वैर्देवैः ( उदक्रामत् ) । ऐ० १ । २४ ॥ यजमानदेवत्यो वै बृहस्पतिः । तै० १ । ८ । ३ । १ ॥ बार्हस्पत्यो वा एष देवतया यो वाजपेयेन यजते । तै० १ । ३ । ६ । ६-६ ॥
I
बार्हस्पत्यष्टकपालः (पुरोडाशः ) । तां० २१ । १० । २३ ॥ एषा वा ऊर्ध्वा बृहस्पतेर्दिक । श० ५ । ५ । १ । १२ ॥ बृहस्पतिः ( श्रियः ) ब्रह्मवर्चसम् ( आदत ) | श० ११ । ४।३।३ ॥
सः (बृहस्पतिः प्रजापति ) श्रब्रवीत्क्रौ सानो वृणे ब्रह्मवर्चसमिति | जै० उ० १ । ५१ । १२ ॥
/
बृहस्पतेर्मध्यन्दिनः । तै० १० १।५।३।२॥ मित्राबृहस्पती वै यज्ञपथः । श० ५ । ३ । २ । ४॥
शंयुर्ह वै बार्हस्पत्यः सर्वान् यशास्मयांचकार । कौ० ३ ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org