________________
[ बृहन्
( ३६२ )
बृहती (छन्द: ) बृहत्यां भूयिष्ठानि सामानि भवन्ति । तां० ७ | ३ | १६|| सा बृहत्यभवत्तयेमान् लोकान् ( देवाः ) व्याप्नुवन् । तां० ७ । ४ । २ ॥
एषा
वै प्रतिष्ठिता बृहती या पुनःपदा || तां० १७ ।
ور
99
१ । १३ ॥
पर्शवो बृहत्यः । श० ८ । ६ । २ । १० ॥ बृहदुचः प्रजापतिर्वै बृहदुक्षः । श० ४ । ४ । १ । १४ ॥ बृहद्धाः सुवर्गो वै लोको बृहद्भाः । तै० ३ । ३ । ७ । € ॥
बृहद्रथन्तरे ( सामनी ) अनडवाहौ वा एतौ देवयानौ यजमानस्य यद् बृहद्रथन्तरे । तां० १२ । ४ । १४ ॥ बृहद्रथन्तरे छन्दो द्यावापृथिवी देवते पक्षौ । श० १० । ३ । २ । ४ ॥
एते वै यज्ञस्य नाव संपारिण्यौ यद् बृहद्रथन्तरे ताभ्यामेव तत्संवत्सरं तरन्ति । ऐ० ४ । १३ ॥ पादौ वै बृहद्रथन्तरे शिर एतद् (आरम्भणीयम् ) अहः । ऐ० ४ । १३ ॥
पक्षौ वै बृहद्रथन्तरे शिर एतदू (आरम्भणीयम् ) अहः । ऐ० ४ । १३ ॥
बृहद्रथन्तरे ( महाव्रतस्य ) पक्षौ | तां० १६ ११ । ११ ॥
31
99
99
99
93
""
उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यम् । तां० १९ । १३ । ५ ।।
पशवो वै बृहद्रथन्तरे । तां० ७ । ७ । १ ॥ प्राणापानौ वै बृहद्रथन्तरे । तां० ७ | ६ | १२ ॥ ज्योगामयाविने उभे (बृहद्रथन्तरे ) कुर्य्यादपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानावेवास्मिन्दधाति । तां० ७ । ६ । १२ ॥
बृहदय: अश्वो मै बृहद्वयः । तै० ३ | ६| ५ | ३ || श० १३ । २ । ६ । १५ ।।
"
"
..
99
वृहन् एष ते शुक्रो य एष ( सूर्यः ) तपत्येष उपव बृहन् । श० ४ । ५।६।६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org