________________
( ३६१ )
बृहती (छन्दः ) स्वराज्यं छन्दसां बृहती | तां० २४ । ६ । ३ ॥ श्री बृहती । कौ० २८ ॥ ७ ॥ २६ ॥ ५ ॥
""
"
"
"
""
""
19
93
נ
19
99
.
19
19
A
""
19
"
31
„
19
"
33
"
99
श्री यशश्छन्दसां बृहती । ऐ० १ । ५ ॥
बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति । गो० उ० ५ । ७ ॥
बातो वा एत्र य एष (सूर्यः) तपति । कौ० १५ | आ २५ ॥ ४ ॥ गो० उ० ३ । २० ॥
बृहती स्वर्गो लोकः । श० १० | ५ | ४ | ६ ॥ बृहत्यामधि खर्गो लोकः प्रतिष्ठितः । श० १३ । ५ ।
४ । २८ ॥
बातो वा असौ (स्वर्गः ) लोकः । तै० १ । १ । ८२॥ बाईतो वै स्वर्गो लोकः । गो० पू० ४ । १२ ॥
बार्हताः स्वर्ग लोकाः । ऐ० ७ । १ ॥
बृहत्या वै देवाः स्वर्ग लोकमायनू । तां० १६ । १२ । ७ ॥ पवमानस्य बृहती ( स्वर्ग्य ) । तां० ७ । ४ । १ ॥
अयं मध्यमो ( लोक = अन्तरिक्षं ) बृहती | सां० ७ । ३।६ ॥
बृहती हि संवत्सरः । श० ६ । ४ । २ । १० ॥ वाग्वै बृहती । श० १४ । ४ । १ । २२ ॥
यहस्यै वाचो वृहत्यै पतिस्तस्माद् बृहस्पतिः । जै० उ० २।२।५॥
मनो बृहती । श० १० । ३ । १ । १ ॥
प्राणा वै बृहत्यः । ऐ० ३ । १४.
ध्यानो बृहती । तां० ७ । ३ । ८ ॥
बृहती ]
आत्मा वै बृहती । पे० ६ । २८ ॥ गो० उ० ६ ॥ ८ ॥ बात हि माध्यन्दिनं सवनम् । तां० ९ । ७।७ ॥
बार्हता व प्रैषा बाता प्रावाणः । श० १२ । ८ | २ | १४|| बृहत्या वा एतदयनं यद् द्वादशाहः । ऐ० ४ । २४ ॥ एतद्वै रथन्तरस्य स्वमायतनं यद् बृहती । तां० ४ ।
४ । १० ॥
Jain Education International
·
For Private & Personal Use Only
www.jainelibrary.org