________________
वृहती
( ३६०) बृहत (साम) वर्म वै बृहत् । तां० ११।६।४॥
ऐवै वृहत् । सां०७।६।१७॥ वृहविराट् । तै० १।४।४।६॥ एतद्वै बृहतः स्वमायतनं यत्त्रिष्टुप् । तां० ४।४।१०॥ त्रैष्टुभं वै बृहत् । तां० ५। १ । १४॥ स बृहदसजत तत्स्तनयित्नो?षोन्वसृज्यत । तां०७। -१०॥
महर्हितम् । ऐ० ५। ३०॥ बहती (छन्दः) वृहती वृहतेर्वृद्धिकर्मणः । दे० ३ । ११ ॥
वृहती मर्या ययेमान् लोकान् व्यापामेति तद् हत्या वृहत्त्वम् । तां०७।४।३॥ यस्य नव ता वृहतीम् । कौ०६।२॥
शिदक्षरा वृहती । श० -।३।३ । ॥ ते. ३।६।१२।१॥ तां० १०॥ ३।६॥ गो० पू०॥१२॥ त्रिंशदक्षरा वै बृहती। ऐ०४।२४॥ ७ ॥१॥ श० ३।५।१।६॥ ता वा एता वृहत्यो यत् षटूत्रिशदक्षराः । तां०१६ । १२।१०॥ एतया हि देवा इमाँल्लोकानाचवत ते वै दशभिरेवाक्षररिम लोकमाश्नुवत दशभिरन्तरिक्षं दशभिर्दिवं च. तुर्भिश्चतम्रो दिशो द्वाभ्यामेवास्मिल्लोके प्रत्यतिष्ठस्तस्मादेतां वृहतीत्याचक्षते । ऐ०४।२४॥ पञ्चदशकविंशश्च बाहतो तो गौश्चाविश्धान्षसज्येतां तस्मात्तो बाहतं प्राचीन भास्कुरुतः । तां० १०॥२॥ ६॥ गोऽश्वमेव हि वृहती । कौ० ११ । २॥ पशवो बहती। कौ०१७।२॥ २६ ॥ ३॥ष०३॥ १०॥ पशवो वै वृहती। तां०१६ । १२॥६॥ पाहताः पशवः । ऐ०४।३॥ ५॥६॥ कौ० २३॥ १॥ २६।३॥ ०१।४।५।५॥ श० १३॥ ४॥३॥१५॥ वृहती वाव छन्दसां खराट् । तां०१०।३। ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org