________________
( ३५९ )
बृहत् (साम) वयक्षरं बृहत् । ते० २ । १ । ५ । ७ ॥
"
,"
"
,,
"
د.
"
#1
33
99
91
39
د.
39
19
39
"
"
33
"P
93
"
در
12
बृहद्धि पूर्व रथन्तरात् । तां० ११ । १ । ४॥ यस्वं तद्रथन्तरं यद्दीर्घे तद् बृहत् । कौ० ३।५ ॥ यद् बृहत्तदैवतम् | ऐ० ४ । १३ ॥
बृहदेतत्परोक्षं यद्वैरूपम् (साम) | तां० १२ । ८ । ४ ॥ यद् बृहत्त राजम् (साम) । ऐ० ४ । १३ ॥
अन्तो बृहत्साम्नाम् । तां १६ । १२ । ८ ॥
श्रेष्ठयं वै बृहत् । ऐ० ८ । २ ॥
ज्यैष्ठयं वे बृहत् । ऐ० = १२ ॥
यथा वै पुत्रो ज्येष्ठ एवं बृहत्प्रजापतेः । तां० ७ । ६ । ॥ ऊर्द्धमिव हि बृहत् । तां० ८ । ६ । ११ ॥
बृहत् ]
बृहद् । श०९ । १ । २ । ३७ ॥
द्यौर्बृहत् । तां० १६ । १० । ८ ॥
बृहद्धयसौ ( द्यौः ) । श० १ । ७ । २ । १७ ॥
असौ ( द्यौः ) बृहत् । कौ० ३ । ५ ॥ तै० १ । ४ । ६ । २ ॥ तां० ७ । ६ । १७ ॥
असौ (-) लोको बृहत् । ऐ० ८ | २ ॥
उपहतं बृहत्सह दिवा । तै० ३ | ५ | ६ | १ ॥
Jain Education International
८ । १ । १६ ॥
स्वर्गो लोको बृहत् । तां० १६ । ५ । ६५ ॥
बृहद्वै सुवर्गो लोकः । तै० १।२।२।४ ॥ तां० ६ । १ । ३१ ॥ बृहता वै देवाः स्वर्ग लोकमायन् । तां० १८ | २ | ८ ॥ आदित्यो बृहत् । ऐ० ५ । ३० ॥
प्राणो बृहत् । तां० ७ । ६ । १४, १७ || १८ | ६ | २६ ॥ क्षत्रं बृहत् । ऐ० ८ । १,२ ॥
मनो वै बृहत् । तां० ७ । ६ । १७ ।।
मनो बृहत् । ऐ० ४ । २८ ॥
श० १ ।
स (प्रजापतिः) तूष्णीं मनसा ध्यायत्तस्य यन्मनस्यासीस बृहत्समभवत् । तां० ७ । ६ । १ ॥
For Private & Personal Use Only
www.jainelibrary.org