________________
प्रांतर्यावाण
( ३५२ ) प्रातःसवनम् अथेमं विष्णु यशं त्रेधा व्यभजन्त । वसवः प्रात:सवन
रुद्रा माध्यन्दिन सवनमादित्यास्तृतीयसवनम् । श० १४।१।१ । १५॥ गायत्रं हि प्रात.सवनम् । गो० उ०३।१६॥ गायत्रं वै प्रातःसवनम् । ए०६ । २, ६ ।। प० १।४॥ तां०६।३।११ ॥ अयं वै लोकः ( पृथिवी ) प्रातासवनम् । श० १२ । ८ । २। - ॥ गो. उ० ३1 १६ ॥ तस्य (पुरुषस्य ) य ऊर्धाः प्राणास्तत्प्रातःसवनम् । कौ० २५ । १२ ॥ ब्रह्म व प्रातःसवनम् । कौ०१६ । ४ ॥ त्रिवृत्पश्चदशी ( स्तोमौ) प्रातःसवनम् (वहतः) । तां० १६ । १० । ५ ॥ अनिरुक्तं प्रातःप्तवनम् । तां०१८ । ६॥ ७॥ पीतवटै प्रातःसयनम् । ऐ०४।४॥ व्युद्धं वा एतदपशव्यं यत्प्रातःसवनमनिड हि । तां० ६।९।२३॥ ऊमा वै पितरः प्रातालवने । ऐ०७ । ३४॥ एकच्छन्दः प्रात:सवनम् । ष०१।३॥
उद्यन्तं ( सूर्यमीप्सन्ति ) प्रातःसवनेन । कौ० १८ १९ ॥ प्रातरनुवाकः प्रातर्व स (प्रजापतिः) तं देवेभ्यो ऽन्वनवीयत्प्रातरन्य
ब्रवीत्तत्प्रातरनुवाकस्य प्रातरनुवाकत्वम् । ऐ०२।१५॥ यदेवनं प्रातरन्धाह तत्प्रातरनुवाकस्य प्रातरनुघाकत्वम् । कौ०११ । १ ।। सर्व प्रातरनुवाका । कौ० ११ ॥ ७ ॥ प्रजापति प्रातरनुवाका । कौ० ११ । ७ ॥ २५ ॥ १०॥ प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकः । ऐ० २॥ १७ ॥ वाक प्रातरनुवाकः। कौ०११ । - ॥
शिरो वा एतद्यज्ञस्य यत्प्रातरनुघाकः । ऐ०२।२१ ॥ प्रातर्यावाणः एते वाव देवा प्रातर्यावाणो यदमिरुषा अश्विनौ । ऐ०
२।१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org