________________
( ३५३ )
प्रियङ्गवः ]
प्रायणीयः (यागः ) स्वर्ग वा एतेन लोकमुपप्रयंति यत् प्रायणीयस्तत्प्रायणीयस्य प्रायणीयत्वम् । ऐ० १ ७ ॥ आदित्य एव प्रायणीयो भवति । श० ३ । २ । ३ । ६ ॥ अथ यत् प्रायणीयेन यजन्ते । अदितिमेव देवतां यजन्ते । श० १२ । १ । ३ । २ ।।
प्राणो वै प्रायणीयः । ऐ० १ । ७ ॥
प्रायणीयम् (ग्रहः ) प्रायणीयेन वा अह्ना देवाः स्वर्ग लोकं प्रायन्यत् प्रायस्तत् प्रायणीयस्य प्रायणीयत्वम् । तां० ४ । २।२॥
39
"1
""
33
"9
""
66
:::
39
"
प्राणापानावेव यत्प्रायणीयोदयनीये । कौ० ७ । ५ ॥
99
प्राथणीयोदयनीयौ ( यशस्य ) बाहू प्रायणीयोदयनीयौ । श० ३।२।
३ । २० ॥
यदमुत्र राजानं प्रेष्यन्नुपप्रेष्यन्यजते । तस्मात्प्रायणीयं नाम । श० ४ | ५ | ११२ ॥ Prg प्रायणीयमहः । तां० १० । ५ । ४॥ त्रिवृत्मायणीयमहः । तां० १० | ५ | ४ ॥
प्रावित्रम् यज्ञो वै प्रावित्रम् । श० ११५ । २ । १ ॥
प्रावृट् तस्मात्प्रावृषि सर्वा वाचो वदन्ति । तै० १ | ८ | ४ | २ ॥ प्राशित्रम लोकः प्राशिश्रम् । श० ११ । २ । ७ । १६ ।।
प्रासहा सेमा वा इन्द्रस्य प्रिया जाया बावाता प्रासहा नाम । ऐ० ३ । २२ ॥
ब्रह्म प्रायणीयमहः । तां० ११ । ४ । ६, ६ ॥ ततिर्वै यज्ञस्य प्रायणीयम् । कौ० ७ ॥ ६ ॥
सेना ह नाम पृथिवी (= विस्तीर्णेति सायण: ) धनञ्जया विश्वव्यचा अदितिः सूर्यत्व । इन्द्राणी देवी प्रासहा ददाना । तै० २ । ४ । २ । ७ ॥
इन्द्रो वै प्रासहस्पतिस्तुविष्मान् । ऐ० ३ । २२ ॥
""
प्रियङ्गवः प्रियङ्गतण्डुलैर्जुहोति । प्रियाङ्गा ह वे नामेते । पतेर्वे देवा अभ्वस्याङ्गानि समदधुः । तै० ३ । ८ । ६४ । ६ ॥
स (रुद्रः) एतं रुद्रायाऽऽर्द्राय मैयङ्गवं चरुं पयसि निरषपत् । ततो वै स पशुमानभवत् । तै० ३ । १ । ४ १४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org