________________
( ३५१) प्रातःसवनम् । प्राणापानौ प्राणापानौ धै गो आयुषी। कौ० २६ ॥२॥
, प्राणापानावेव यत्प्रायणीयोदयनीये । कौ०७॥५॥ , प्राणापानौ वै दैव्या होता। ऐ०२॥४॥
प्राणापानौ वा अक्षरपङ्कयः । कौ० १६ ॥ ८ ॥ , प्राणाप्रानौ वै बाहंतः प्रगाथः । कौ० १५॥ ४ ॥१८॥२॥ , पाक च वै प्राणापानौ च वषट्कारः । ऐ० ३। ८ ॥ , वाक च ह वै प्राणापानौ च वषट्कारा । गो० उ० ३।६॥ प्रायोदानो सो ऽयं ( वायुः) पुरुषे ऽन्तः प्रविष्टः प्राङ् च प्रत्यक च
ताविमौ प्राणोदानी । श० १ ।१।३।२ ॥ १।८। ३।१२॥ ते (पवित्रे-यजु०१ । १२)वै द्वे भवतः। ...."ताविमौ प्राणोदानौ (श्वासप्रश्वासौ रुधिरादिनां शोधकावित्यर्थः)। श०१।१।३।२॥ प्राणोदानौ पवित्रे । श०१।।१।४४॥
इमे हि चावापृथिवी प्राणोदानौ। श०४।३।१२२॥ , प्राणोदानौ धावापृथिवी। स०१४।२।२।३६ ॥
प्राणोदानौ मित्रावरुणौ । श०३।२।२।१३॥ प्राणोदानी चै मित्रावरुणौ ।। श०१॥ ८॥३॥ १२ ॥३॥
६।१।१६ ॥ ५।३।५। ३४॥81५। १। ५६ ॥ " प्राणोदानी वाऽ अध्व! । श० ५। ५।१। ११ ॥
प्राणोदानावेव यत्प्रायणीयोदयनीये । कौ०७॥५॥ " प्राणोदानावेवाहवनीयश्च गार्हपत्यश्च । श०२।२।२।१८॥ , प्राणोदानाऽ उबै रेता सिक्तं विकुरुतः । श० ९।५।
प्रातः देवस्य सवितुः प्रातःप्रसवः प्राणः । ते० १।५।३।१॥ प्रातःसवमम् अग्ने प्रातःसवनम् । कौ०१२। ६ ॥ १४५ ॥२८॥५॥
प्राय प्रातस्सघनम् । जै० उ०१ । ३७ ॥१॥ , वसूनां वै प्रातासवनम् । कौ० १६ ॥१॥ ३० ॥१॥
बसूनामेव प्रातःसवनम् । श०४।३।५।१॥ त (मादित्य) वसवो ऽणकपालेन (पुरोडाशेन ) प्रातःसबने ऽभिषज्यन् ।०१।५।११॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org