________________
[प्राणापानी
( ३५०) प्राणः प्राणो वै प्रवान् । श०१।४।३।३॥ " (प्रजापतिः ) प्राणादेवेमं लोक (पृथिवीं) प्रावृहत् । कौ०
" लेखासु हीमे प्राणाः। श० ७ । २।२ । १८ ॥ " आयत इव ह्ययमवाङ्प्राणः । ष०२।२॥
शिरो वै प्राणानां योनिः । श०७।५।१। २२ ।। , प्राणो हि रेतसा धिकर्ता । श०१३।३।।१॥ " प्राणो रेतः । ऐ०२१.३८ ॥ " अध्रुवं वै तद्यत्प्राणः । श०१०।२।६। १९ ॥ प्राणभृत: ( इष्टकाः) अनं प्राणभृदन्नहि प्राणान्यिमति । श० ८।
___ अङ्गानि प्राणभृन्त्यङ्गानि हि प्राणान्धिप्रति । श०
८।१।३।१॥ प्राणापानौ शत शतानि पुरुषा समेनाष्टौ शता यन्मितं तदन्ति ।
अहोरात्राभ्यां पुरुषः समेन तावत्कृत्वः प्राणिति चाप चानितीति । श० १२।३।२।८॥ प्राणापानौ पवित्रे । तै०३।३।४।४॥३।३।६।७॥ प्राणापानौ मित्रावरुणौ । ते० ३।३।६।६॥ तां०६।१०। ५। ।८।१६ ॥ मित्रावरुणौ ( एवैनं ) प्राणापानाभ्याम् (प्रयतः)।०१। ७।६।६॥ प्राणापानावेवाधर्म्य । गो० पू०२।१०॥ प्राणापानौ देवः । गो० पू०३।१०॥ प्राणापानौ ब्रह्म । गो० पू० २। १० (११) ॥ प्राणापानौ वै बृहद्रथन्तरे । तां०७।६ । १२ ॥ प्राणापानौ वा एतौ देवानाम् । यदाश्वमेधौ । ते० ३।। २१॥३॥ प्राणापाना उपांश्वन्तर्यामी ( प्रही)। ऐ०२।२१ ॥ प्राणापानौ वा उपांश्वन्तर्यामौ ( प्रहौ)। कौ० ११॥ ८॥ १२।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org