________________
( ३४६)
प्राणः ] प्राण: बहुधा होवष निविष्टो यत्प्राणः । जै० उ०३।२।१३ ॥ " तस्मात्सर्वे प्राणाः प्राणोदानयोरेव प्रतिष्ठिताः । श०१२।।
.. न घाउ अस्थिषु प्राणोऽस्ति । श० ७।१।१।१५॥ , प्राणो वै हृदयमतो ह्ययमूर्ध्वः प्राणः संचरति । श० ३! ८ ।
., प्राणो हृदये (श्रितः)।०३।१०।।५।।
तस्मादयमात्मन्प्राणो मध्यतः । २०७।३।१ । २॥ , नासिकेऽउ वै प्राणस्य पन्थाः । श०१२।६।१ । १४॥ , वहिहि प्राणः । तां० ७।६।१४ ॥ " तं (पशुसंशप्तं ) प्राची दिक। प्राणेत्यनुप्राणत्प्राणमेवास्मिस्त.
ददधात् । श०११ । ८।३।६॥ ,, पुरस्तात्प्रत्यक प्राणो धीयते । श०७।५।१७॥ ,, प्राणो हि प्रियः प्रजानाम् । प्राण इव प्रियः प्रजानां भवति । य
एवं वेद । त० २।३। । ५ ॥ , प्राणो वै ज्येष्ठश्च श्रेष्ठश्च । श०१४।।२।१॥ " तं (प्राणं) पाप्मा ना ऽन्यसृज्यत । न ह्येतेन प्राणेन पापं वदति
म पापं ध्यायति न पापम्पश्यति न पापं शृणोति न पापं गन्धमपानिति । तेनाऽपहत्य मृत्युमपहत्य पाप्मानं (देवाः) स्वर्ग लोकमायन् । जै० उ०२।१।१९-२० ॥
प्राणा वै समिधः । ऐ० २।४॥ श० १।५।४। १ ॥ , प्राणा वे समिधः ( यजु०१७ । ७९) प्राणा ह्येत समिन्धते ।
श०९।२।३।४४ ॥ ,, प्राणे ययं पुरुषः समिद्ध: । श०१।५।४।१॥ , यदु थे प्राणो ऽङ्ग नाभिप्राप्नोति शुष्यति धावतन लायति धा।
श० ८।७।२। १४ ॥ ,, यत्रायं पुरुषो म्रियता उदस्मात्प्राणा: कामन्त्याहो नेति, नेति
होवाच याज्ञवल्क्यो ऽत्रैव (प्राणा:) समवनीयन्ते । श०१४।
६।२।१२॥ , प्रादेशमात्रं हीम आत्मनो ऽभि प्राणा । कौ०२।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org